Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
३२८
काव्यमाला। 'हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम् ।' 'ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ।। 'मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम् । एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥' 'अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । ____ आचतुःषष्टियुगलाद्रासकं मसृणोद्धतम् ॥ 'गोष्ठे यत्र विहरतश्चेटितमिह कैटभद्विषः किंचित् । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥'
डोम्विकादौ तु कामस्यैव प्रच्छन्नानुरागपरमरहस्योपदेशात् । यद्वामाभिनिवेशिवमित्यनेन मन्मथसारत्वेनाभिधानात् । सिंहशूकरधवलादिवर्णनेनापि भाणकप्रेरणभाणिकादावप्रस्तुतप्रशंसार्थान्तरन्यासनिदर्शनादिना पुरुषार्थस्यैवोपदेशदर्शनात् । अथ पाठ्यस्य गेयस्य च रूपकस्य को विशेषः । अयमाख्यायते-पाट्ये हि अङ्गं गीतं चेत्युभयमप्रतिष्ठितम् । तथा हि करकरणचारी मण्डलादि यत्तत्राझोपयोगि तत्खरूपेण लयादिव्यवस्थया चानियतमेव यथारसं प्रयुज्यमानत्वेन विपर्यासात् । गेये तु गीतमङ्गं च द्वयमपि वप्रतिष्ठम् । तथा हि-यस्य यादृशं लक्षयति स्वरूपादिकं निरूपितं तन विपर्ययेति मन्त्रादिवत् । यद्यपि क्वचिद्वर्णाङ्गप्राधान्यं यथा प्रस्थानादौ, क्वचिद्वाद्यप्राधान्यं यथा भाणकादिषु भग्नतालपरिक्रमणादौ, क्वचिद्गीयमानरूपकाभिधेयप्राधान्यं यथा शिङ्गटकादौ, क्वचिनृत्यप्राधान्यं यथा डाम्बिलिकादिप्रयोगानन्तरं हुडुत्काराद्यवसरे । अत एव तत्र लोकभाषया वल्लिमार्ग इति प्रसिद्धिः । तथापि गीताश्रयत्वेन वाद्यादेः प्रयोग इति गेयमिति निर्दिष्टम् ॥ रागकाव्येषु च गीतेनैव निर्वाहः । तथा हि-राघवविजयस्य विचित्रवर्णनीयत्वेऽपि ढक्करागेणैव निहिः, मारीचवधस्य तु ककुभग्रामरागेणैवेति ॥ किं च पाठ्ये साक्षात्कारकल्पानुव्यवसायसंपत्त्युपयोगिनः पात्रं प्रति भाषानियमस्य नियतस्य छन्दोलंकारादेश्चाभिधानं दृश्यते । गीयमानं च नाभिधीयते असंगल्यापत्तेरपि तु यादृशा लयतालादिना याहगर्थसूचनयोग्योऽभिनयः सात्विकादिः प्रेभानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते । गेये च स्तदादेरिव वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया.. कृता, प्रतीतिः साध्या।डोम्बिकादेन नटस्येवालौकिकरूपप्रादुर्भावनया। तथा हि-डोम्बि. कादौ च वर्णच्छटा वर्णादिप्रयोगे तावदभिनयकथैव नास्ति किं तत्र विचार्यते.. केवलवृत्तखभावं हि तत् । तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे 'पाआलअलोससाहिणिहु जय जय लच्छिवच्छमतिआ' इत्यादि यद्गीयते. तत्कस्योक्तिरूपम् । यदि तावन्नर्ति
१. 'विपर्येति' स्यात्. २. 'प्रधान' स्यात्. ३. 'सूदादे' स्यात. ४. 'नदस्येवा' स्यात.

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376