________________
३२८
काव्यमाला। 'हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम् ।' 'ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ।। 'मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम् । एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥' 'अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । ____ आचतुःषष्टियुगलाद्रासकं मसृणोद्धतम् ॥ 'गोष्ठे यत्र विहरतश्चेटितमिह कैटभद्विषः किंचित् । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥'
डोम्विकादौ तु कामस्यैव प्रच्छन्नानुरागपरमरहस्योपदेशात् । यद्वामाभिनिवेशिवमित्यनेन मन्मथसारत्वेनाभिधानात् । सिंहशूकरधवलादिवर्णनेनापि भाणकप्रेरणभाणिकादावप्रस्तुतप्रशंसार्थान्तरन्यासनिदर्शनादिना पुरुषार्थस्यैवोपदेशदर्शनात् । अथ पाठ्यस्य गेयस्य च रूपकस्य को विशेषः । अयमाख्यायते-पाट्ये हि अङ्गं गीतं चेत्युभयमप्रतिष्ठितम् । तथा हि करकरणचारी मण्डलादि यत्तत्राझोपयोगि तत्खरूपेण लयादिव्यवस्थया चानियतमेव यथारसं प्रयुज्यमानत्वेन विपर्यासात् । गेये तु गीतमङ्गं च द्वयमपि वप्रतिष्ठम् । तथा हि-यस्य यादृशं लक्षयति स्वरूपादिकं निरूपितं तन विपर्ययेति मन्त्रादिवत् । यद्यपि क्वचिद्वर्णाङ्गप्राधान्यं यथा प्रस्थानादौ, क्वचिद्वाद्यप्राधान्यं यथा भाणकादिषु भग्नतालपरिक्रमणादौ, क्वचिद्गीयमानरूपकाभिधेयप्राधान्यं यथा शिङ्गटकादौ, क्वचिनृत्यप्राधान्यं यथा डाम्बिलिकादिप्रयोगानन्तरं हुडुत्काराद्यवसरे । अत एव तत्र लोकभाषया वल्लिमार्ग इति प्रसिद्धिः । तथापि गीताश्रयत्वेन वाद्यादेः प्रयोग इति गेयमिति निर्दिष्टम् ॥ रागकाव्येषु च गीतेनैव निर्वाहः । तथा हि-राघवविजयस्य विचित्रवर्णनीयत्वेऽपि ढक्करागेणैव निहिः, मारीचवधस्य तु ककुभग्रामरागेणैवेति ॥ किं च पाठ्ये साक्षात्कारकल्पानुव्यवसायसंपत्त्युपयोगिनः पात्रं प्रति भाषानियमस्य नियतस्य छन्दोलंकारादेश्चाभिधानं दृश्यते । गीयमानं च नाभिधीयते असंगल्यापत्तेरपि तु यादृशा लयतालादिना याहगर्थसूचनयोग्योऽभिनयः सात्विकादिः प्रेभानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते । गेये च स्तदादेरिव वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया.. कृता, प्रतीतिः साध्या।डोम्बिकादेन नटस्येवालौकिकरूपप्रादुर्भावनया। तथा हि-डोम्बि. कादौ च वर्णच्छटा वर्णादिप्रयोगे तावदभिनयकथैव नास्ति किं तत्र विचार्यते.. केवलवृत्तखभावं हि तत् । तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे 'पाआलअलोससाहिणिहु जय जय लच्छिवच्छमतिआ' इत्यादि यद्गीयते. तत्कस्योक्तिरूपम् । यदि तावन्नर्ति
१. 'विपर्येति' स्यात्. २. 'प्रधान' स्यात्. ३. 'सूदादे' स्यात. ४. 'नदस्येवा' स्यात.