________________
८ अध्यायः ]
काव्यानुशासनम् ।
३२७
गेयं विभजते
गेयं
डोम्बिकाभाणमस्थानशिङ्गभाणिकामेरणरामाक्रीडहल्लीस
करासकगोष्ठी श्रीगदितराग़काव्यादि । पदार्थाभिनयनस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंतनै
रुक्तानि । तद्यथा -
'छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः ।
आचर्यते मनः सा तु मसृणा डोम्बिका मता ॥' 'नृसिंहशूकरादीनां वर्णनं जल्पयेद्यतः । नर्तकी तेन भाणः स्यादुद्धताङ्गः प्रवर्तितः ॥' 'गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा । अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते || ' 'सख्याः समक्षं पत्युर्यदुद्धृतं वृत्तमुच्यते । मसृणं च क्वचिद्धूर्तचरितं शिङ्गकस्तु सः ॥ 'बाला क्रीडानियुद्धादि तथा शूकरसिंहजा । धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥'
काणामवञ्चनीयत्वमववोधादापादयितुं वर्ण्यते ॥ वीथ्यां तु बहुविधा वक्रोक्तिविशेषा व्युत्पाद्यन्ते ॥ सट्टके च नाटिकायामिव रतिफलं वृत्तं व्युत्पाद्यते । एवं नाटकादीनां स्वरूपं तत्फलं च दर्शितम् । तच्छरीरभूतसंधिसंध्यङ्गाधिलक्षणं विस्तरतस्तु भरतादेवावसेयः ॥ मसृणेति । त्रिविधो हि गेयकाव्यस्य प्रयोगः । मसृण उद्धतो मिश्रश्च । तथा हिडोम्बिकासु नरपतिचाटुकप्राधान्येन प्रपत्तासु सुकुमारमेव शुद्धं रूपम् ॥ भाणकेषु नृसिंहादिचरितवर्णने उद्धतमेव । यत्पुनर्मसृणेऽप्युद्धतं प्रविशति तदुचितमेव । तत्राप्यल्पत्व-' बहुत्वकृतो भेदः । पूर्वप्रस्थानप्रवन्धः । उत्तरः शिङ्गटकभेदः । उद्धते तु मसृणानुप्रवेशोद्भाणिकाभेदः । अन्यदपि प्रेरणरामाक्रीडरासकहल्लीसकादिकमल्पत्ववहुत्ववैचित्र्यकृतमिहैव प्रविष्टं वेदितव्यम् ॥ ननु डोम्बिकाशिङ्गटका दौ अन्योन्यानुचितत्वं वाक्यानां ततश्चानन्वये कथं रञ्जकत्वमिति चेत्, न । देवतास्तुतेः स्त्रीपुंभावसमाश्रयस्य च शृङ्गारस्य सर्वत्रानुगमात् । तथा चाह—‘देवस्तुत्याश्रयकृतं स्त्रीपुंभावसमाश्रयम् ।' इति । तत एव चूडामणि
१ ‘संध्यङ्गादिलक्षणविस्तरस्तु ' स्यात्.