Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
८ अध्यायः ]
काव्यानुशासनम् ।
३२७
गेयं विभजते
गेयं
डोम्बिकाभाणमस्थानशिङ्गभाणिकामेरणरामाक्रीडहल्लीस
करासकगोष्ठी श्रीगदितराग़काव्यादि । पदार्थाभिनयनस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंतनै
रुक्तानि । तद्यथा -
'छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः ।
आचर्यते मनः सा तु मसृणा डोम्बिका मता ॥' 'नृसिंहशूकरादीनां वर्णनं जल्पयेद्यतः । नर्तकी तेन भाणः स्यादुद्धताङ्गः प्रवर्तितः ॥' 'गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा । अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते || ' 'सख्याः समक्षं पत्युर्यदुद्धृतं वृत्तमुच्यते । मसृणं च क्वचिद्धूर्तचरितं शिङ्गकस्तु सः ॥ 'बाला क्रीडानियुद्धादि तथा शूकरसिंहजा । धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥'
काणामवञ्चनीयत्वमववोधादापादयितुं वर्ण्यते ॥ वीथ्यां तु बहुविधा वक्रोक्तिविशेषा व्युत्पाद्यन्ते ॥ सट्टके च नाटिकायामिव रतिफलं वृत्तं व्युत्पाद्यते । एवं नाटकादीनां स्वरूपं तत्फलं च दर्शितम् । तच्छरीरभूतसंधिसंध्यङ्गाधिलक्षणं विस्तरतस्तु भरतादेवावसेयः ॥ मसृणेति । त्रिविधो हि गेयकाव्यस्य प्रयोगः । मसृण उद्धतो मिश्रश्च । तथा हिडोम्बिकासु नरपतिचाटुकप्राधान्येन प्रपत्तासु सुकुमारमेव शुद्धं रूपम् ॥ भाणकेषु नृसिंहादिचरितवर्णने उद्धतमेव । यत्पुनर्मसृणेऽप्युद्धतं प्रविशति तदुचितमेव । तत्राप्यल्पत्व-' बहुत्वकृतो भेदः । पूर्वप्रस्थानप्रवन्धः । उत्तरः शिङ्गटकभेदः । उद्धते तु मसृणानुप्रवेशोद्भाणिकाभेदः । अन्यदपि प्रेरणरामाक्रीडरासकहल्लीसकादिकमल्पत्ववहुत्ववैचित्र्यकृतमिहैव प्रविष्टं वेदितव्यम् ॥ ननु डोम्बिकाशिङ्गटका दौ अन्योन्यानुचितत्वं वाक्यानां ततश्चानन्वये कथं रञ्जकत्वमिति चेत्, न । देवतास्तुतेः स्त्रीपुंभावसमाश्रयस्य च शृङ्गारस्य सर्वत्रानुगमात् । तथा चाह—‘देवस्तुत्याश्रयकृतं स्त्रीपुंभावसमाश्रयम् ।' इति । तत एव चूडामणि
१ ‘संध्यङ्गादिलक्षणविस्तरस्तु ' स्यात्.

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376