________________
६ अध्यायः ]
काव्यानुशासनम् ।
२६१ः
षस्य विष्णोरिव विश्वोद्धरणशक्तिर्नास्ति, तथापि गुणवृत्त्या संभवतीति ।
न दोषः ॥
अन्योक्तिश्च क्वचित्स्तुतिरूपा । यथा -- 'नालस्य प्रसर-' इति ।
क्वचिन्निन्दारूपा ।
यथा - 'आदाय वारि-' इति ।
तिरिति वक्तव्यम् । अपि त्वर्थान्तरन्यास एवासौ । अत्र हि वृत्तान्तरेणोपक्षिप्तो योऽसौ भटीनां वियोगजनितो व्यापारो भूतकालसंबन्धी विशेषभूतः स कालमात्र संबन्धिना सकलवियोगिनीव्यापारेण सामान्यरूपेण समर्थितः ॥ यद्यप्युत्प्रेक्षाप्यत्रास्ते, तथापि प्रधानेन व्यपदेशा भवन्तीति न्यायोऽत्रानुसर्तव्यः । यद्वा संकर एवास्तु, न तावदन्योक्तिरियम् । तथा 'वियसन्तरअर केउरं' इत्यत्रापि वृत्तान्तरोपनिबन्धनोपस्थितेऽर्थे रामसमुद्रव्यापाररूपे वृत्तान्तरेण ऋतुद्रुमव्यापारात्मनस्तत्प्रतिविम्वस्य निदर्शित - त्वान्निदर्शनालंकारतैव । 'विकसद्रजः कर्बुरं मकरन्देसाध्मात मुखर मधुकरम् । ऋतुमाणां दीयते ह्रियते न पुनरात्मनैव कुसुमम् ॥' इत्यर्थः । ऋतुरत्र वसन्तः । कुसुममिति जातावेकवचनम् ॥ अथात्र कोऽलंकारः - 'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृत: खच्छन्दस्य सुखं जनस्य वैसतश्चिन्तानलो दीपितः । एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥ द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपयोगित्वमुक्तम् । गणित इति । चिरेण हि यो व्यय: संपद्यते न तु विद्युदिव झटिति, तत्रावश्यं गणनया भवितव्यम् । अनन्तकाल - निर्माणकारिणोऽपि (तु) विधेर्न विवेकलेशोऽप्युदभूदिति परमस्या प्रेक्षावत्त्वम् । अत एवाह -क्लेशो महानिति । अनेन प्रत्युतानर्थप्राप्तिरुक्ता । एवमपि यदि परस्योपकारः .. स्यात्तदा को दोष इत्याशङ्कयाह — स्वच्छन्दस्येति । परार्थोऽपि न कश्चित् । यतो विशृङ्खलस्य । जनस्यैतदभिलाषजननेन प्रथमेऽभिलाषो द्वितीये चिन्तनमिति । चिन्तानलो दीपितः । येन सर्वमन्यत्परित्यज्यैतत्प्राप्त्युपायान्वेषणपरः संजातः । न चाप्यस्या कश्चित्स्वार्थोऽनर्थलावण्यसुन्दरतरतनुलतानिर्माणे प्रत्युत समुचितवल्लभलाभाभावादसंप्राप्तसंभोगविफलमनोरथवश्चितैवेयं वराकीत्याह - एषापीति । यत्स्वयं निर्मीयते तदेव
१. ‘क्खउरं’ सेतौ. २. 'न्दरसा' स्यात्. ३. 'ऋतुना' स्यात्. ४. 'स्वच्छन्दं चरतो' ध्वन्यालोके. ५. 'सखीजनस्य' ध्वन्यालोके. ६. 'हृदये चिन्ताज्वरो निर्मितः ' ध्वन्यालोके. ७. 'योग्यो यः' ध्वन्यालोकलोचने. ८. 'मस्य प्रेक्षा,' 'मस्योत्प्रेक्षा.' ध्वन्यालोकलोचने.