________________
२६२
काव्यमाला।
क्वचिदुभयरूपा । यथा'निष्कन्दामरविन्दिनी स्थपुटितोद्देशां कशेरुस्थली .
जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं __ यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पोत्रिणी ॥' अत्र पूर्वार्धे निन्दा, अपरार्धे तु स्तुतिः ।।
च निहन्यत इति महद्वैशसमपिशब्देनैवकारेण चोक्तम् । कोऽर्थ इति । न खात्मनो न लोकस्य न निर्मितस्येत्यर्थः ॥ निन्दाद्वारिका स्तुतिरत्र प्रतीयत इति व्याजस्तुतिरिति केचित् । तच्चे न चतुरस्रम् । यतोऽस्याभिधेयस्यैतदलंकारस्वरूपमात्रपर्यवसायित्वेन सुश्लिष्टता। तथा हि-न तावदयं रागिणः कस्यचिद्विकल्पस्तस्य एषापि इत्येवंविधोक्त्यनुपपत्तेः । रागिणो हि वराकी हता इति कृपालिङ्गितममङ्गलोपहतं चानुचितं वचनम् । तुल्यरमणाभावादिति खात्मन्यत्यन्तमनुचितम् । आत्मन्यपि हि तद्रूपासंभावनायां रागितायां च पशुप्रायत्वं स्यात् । नापि नीरागस्य तस्यैवंविधविकल्पपरिहारैकव्यापारत्वात् । ननु च रागिणोऽपि कुतश्चित्कारणात् परिगृहीतकतिपयकालव्रतस्य वा, रावणप्रायस्य वा सीतादिविषये, दुष्टान्तप्रायस्य वा निर्जातजातिविशेषे कुन्तलादौ किमिय खसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति । वीतरागस्यापि वानादिकालाभ्यस्तरागवासनादिवासिततयामध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुतिर्न संभाव्या । न हि वीतरागो विपर्यस्तान् भावान् पश्यति । न ह्यस्य वीणाक्कणितं काकरटितकल्पं भांति । तस्मात्प्रस्तुतानुसारेण उभयस्यापीयमुक्तिरुपपद्यते । अन्योक्तावपि धप्रस्तुतः संभवन्नेवार्थों वक्तव्यः । न हि तेजसीत्थमन्योक्तिर्भवति-'अहो धिक् ते कार्यम्' इति । स परंप्रस्तुतपरतयेति नानासंभवः, किं तर्हि सुश्लिष्टतैवेति। सत्यमेतत्। किंतु न ह्ययं श्लोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगुणार्थतास्य परिकलप्यते तस्मादन्योक्तिरेवेयम् । यस्मादनेन वाच्येन गुणीकृतात्मना निःसामान्यगुणावलेपाध्मातस्य निजमहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न किंचिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । निःसामन्येिनेति निजमहिमेति विशेष.
१. 'न' नास्ति लोचने. २. 'च' ध्वन्यालोके नास्ति. ३. 'शकुन्तलादौ' ध्वन्यालोकलोचने. ४. 'उत स्तुतिगर्भोक्ति' ध्वन्यालोकलोचने. ५. 'न' लोचने तु नास्ति. ६. 'प्रतिभाति' लोचने. ७. 'अप्रस्तुतप्रशंसायामपि' लोचने. ८. 'सा' लोचने. ९. 'दप्रस्तुतप्रशंसेय' ध्वन्यालोके. १०. 'न्येति'. लोचने.