________________
६ अध्यायः ]
क्वचिदनुभयरूपा ।
यथा
काव्यानुशासनम् ।
'इतो वसति केशवः पुरमितस्तदीयद्विपामितोऽपि शरणागताः शिखरिपक्षिणः शेरते । इतोऽपि वडवानलः सह समस्त संवर्तकै -
-
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥' अत्र निन्दा स्तुतिर्वा विस्मयोक्तावेवास्तमयत इत्यनुभयरूपा ॥ व्यङ्ग्यस्योक्तिः पर्यायोक्तम् ।
२६३
व्यङ्गयस्य प्रतीयमानस्यार्थस्य अभिधानं यत्पर्यायेण भङ्गयन्तरेण कथनं पर्यायोक्तम् । अत एव चान्योक्तेरस्य भेदः । न हि तत्र गम्यमानस्यार्थस्य भङ्गयन्तरेणाभिधानम्, अपि त्वप्रस्तुतद्वारेण तस्या
क्षेप इति ।
ज्ञमिति परिदेवितमिति अमीषां चतुर्णी वाक्यखण्डानामर्थस्य क्रमेण पादचतुष्टयतात्पर्यतया प्रतीयमानत्वात् । तथा चायं विनिश्चयवृत्त्यन्ते धर्मकीर्त्याचार्यस्य लोक इति प्रसिद्धिः । एतदर्थसंसूचकश्चापरो हि स्फुट एव तस्य श्लोको विद्वद्भिः परिपठ्यते । यथा- 'अनध्यवसितावगाहनमनल्पधीशक्तिनाप्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि । मतं मम जगत्यलव्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव खदेहे जराम् ॥ अवगा - हनमध्यवसितमपि न यत्र, आस्तां तस्य संपादनम् । परमं यदर्थतत्त्वं कौस्तुभादिभ्योsप्युत्तमम् | अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तम् सदृशमस्य तथाभूतं प्रतिग्राहम् एकैको ग्राहो जलचर: प्राणी ऐरावणोच्चैःश्रवो धन्वन्तरिप्रायो यत्र तदलव्धसदृशप्रतिप्राकम् । इयति चार्थे साम्यादुपमालंकारोऽनन्तरं तु खात्मनि विस्मयधामतयाद्भुते विश्रान्तिः परस्य च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजनने नैव भूतमत्यन्तोपादेयं सत्कतिपय समुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताग्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् । अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । अप्रेक्षापूर्व कारिलमात्मन्यावेदितं चेत्किं ततः स्वार्थपरार्थासंभवादिति । तदनेन निर्विवादतदीयश्लोकेमैव तदभिप्रायस्य परिदेवितविषयस्य संवेद्यमानत्वात्पूर्वत्राप्यन्योक्तिरेव संभाव्यते । तत्रापि चाद्भुताखादपुरःसरा वीररसविश्रान्ति पर
१. 'अप्रस्तुतप्रशंसोपमालक्षणमलंकारद्वयम्' लोचने. २. 'नैवंभूत' लोचने, ३. 'उत्प्रेक्षा' लोचने.