________________
२६०.
अत्र पुरुषोत्तमशब्दस्यार्थद्वयवाचकत्वेऽपि सत्पुरुषचरितस्य प्रस्तुत - त्वादभिधा एकत्र नियन्त्रितेति सत्पुरुष एव वाच्यो न विष्णुः, तच्चरितस्याप्रकृतत्वात् । तत्प्रतीतिस्तु शब्दशक्तिमूलात् ध्वनेरेव । यद्यपि च सत्पुरु1
काव्यमाला |
तथा हि———उत्पथजाताया इति न तथा कुलोद्गतायाः । अशोभनाया इति लावव्यरहितायाः । फलकुसुमपत्ररहिताया इति । एवंभूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्णतया संवन्धिवर्गपोषिका वा परिरक्ष्यते । बदर्या वृत्ति ददत्पामर भो भो हसिष्यसे । सकललोकैरिति भावः ॥ यथा वा --- ' सोऽपूर्वो रसनाविपर्ययविधिस्तत्क - र्णयोश्चापलं दृष्टिः सा मदविस्मृतखपरदिक्किं भूयसोक्तेन वा । सर्व विस्मृतवानसि - मर हे यद्वारणोऽद्याप्यसावन्तः शून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥' रसना - विपर्ययोऽसत्यभाषित्वमपि । चापलमश्रोतव्यश्रवणमपि । मदो गर्वोऽपि । शून्यकरत्वमपि । अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः मदः प्रत्युत सेवने निमित्तमिति ॥ ननु यत्राप्रस्तुतं वस्तु प्रस्तुतार्थानुबन्धि कथ्यते, तत्र यद्यन्योक्तित्वमभिधीयते, तदा सहस्रमायप्रयाणे भटीनां प्रियविरहोत्कण्ठितानामनेकविधव्यापारोपवर्णने भूतकालसंवन्धिनि प्रस्तुते 'औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुला क्वापि मतिः प्रयाति । निरत्ययप्रेम निबन्धनं च वियोगकाले द्रवतीव चेतः ॥' इत्य प्रस्तुतार्थाभिधायिनि श्लोकान्तरे । तथा समुद्रेण रामं प्रति- 'त्वयैव महामियं स्थितिर्दत्ता । यामनुपालयता मया भवान्विष्णुरारोषितः' इति प्रस्तुत्योपन्यस्ते 'ि असन्तरअक्खउरं मअरन्दरसुद्धुमायमुहलमहुअरम् । डेउणा दुमाण ति उणा अप्पण चिअ कुसुमम् ॥' इत्यप्रस्तुतार्थप्रतिपादके छन्दोन्तरे च अन्योक्तित्वप्रसङ्गः । अत्र हि तद्वये उपवर्ण्यमानेनाप्रस्तुतेनार्थेन वृत्तान्तरोपनिबद्धः स्तुतोऽर्थोSनुसंबध्य मैवम् । यत्र हि तस्मिन्नेव वाक्येऽभिधीयमानेनाप्रस्तुतेनार्थेन शब्दानुरूपारूढस्यापि प्रस्तुतस्यार्थस्य सारूप्यादिभिराक्षेपः सोऽन्योक्तेर्विषयः, यत्र त्वेकस्मिन्नेव वाक्ये वाक्यद्वये वा समर्थ्य समर्थकतया बिम्बप्रतिबिम्बभावेन वा प्रस्तुताप्रस्तुतयोरभिधयैव संस्पर्शो वाक्यैकवाक्यता च सोऽर्थान्तरन्यासस्य निदर्शनस्य वा विषयः । एवं च ' औत्सुक्यगर्भा -' इत्यादौ यद्यपि श्लोकान्तरे समर्थस्य वस्तुन उपक्रान्तत्वात् श्लोकान्तरेण तथाभूतमप्रस्तुतमेव प्रस्तुतार्थाभिसंबन्धि वस्तूपनिवध्यते, तथापि नान्यो
१. 'कुलोद्भूता' ध्वन्यालोकलोचने.
२. ‘विकसद्रजः कलुषं मकरन्दर साध्मातमुखरमधुकरम् ।
ऋतुना द्रुमाणां दीयते ह्रियते न पुनस्तदात्मनैव कुसुमम् ॥' [इति च्छाया ।] ( आ० ६ स्क० ११) सेतुटीकानुसारेण ३. 'उदुणा' सेतौ ४. 'दिनइ' सेतो . ५. ‘उणो तमप्पण' सेतौ ६. 'वृत्तद्वये' स्यात्. ७. ' वध्यमेवेति चेत् । मैवम्' स्यात्.
4