________________
६ अध्यायः ]
काव्यानुशासनम् ।
. विशेष्यश्लिष्टता तु अन्योक्तिप्रयोजकतया न वाच्या ।
यथा
'पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेन महानपि स्यात् ।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥'
२५९
.,
हारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥' अत्र यद्यपि सारूप्यवशेन कृतघ्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तुतस्य वेतालवृत्तान्तस्यापि चमत्कारकारित्वं न ह्यचेतनोपालम्भवदसंभाव्यमानोऽयमर्थ इति । एषु वाच्यं विवक्षितखरूपमेव, न तु प्रस्तुतम् । आद्ययोर्द्वयोर्महागुणस्याविपयपतितत्वादप्राप्तपरभागस्य, तृतीये च कृतघ्नस्य कस्यचित्स्वरूपं वर्णयितुं तात्पर्येण स्तुतमिति ॥ अविवक्षितत्वं यथा - 'कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यसे । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ॥ कथयामीत्यादि प्रत्युक्तिः । अनेन पदेनेदमाह - 'अकथनीयमेतत् श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यद्यनुबन्धस्तत्कथयामि' । वैराग्यादिति । काक्का दैवहतकमित्यादिना च सूचितं ते वैराग्यमिति यावत् । साधु विदितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादि सनिर्वेदस्मरणोपक्रमं कथं कथमपि निरूपणीयतयोत्तरम् । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थः । वट इति । छायामात्रकरणादेव फैलदानशून्यादुद्धरकन्धर इत्यर्थः । छायापीति । शाखोटको हि श्मशानाग्निज्वालाली ढलतापल्लवादिस्त रुविशेषः । न हि वृक्षविशेपेण सहोक्तिप्रत्युक्ती संभवत इति अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपे वासिनो निर्धनस्य कस्यचिन्मनखिनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते ॥ विवक्षिताविवक्षितत्वं यथा - ' उप्पहजायाए असोहि - णीए फलकुसुमपत्तरहिआए । वोरीए वई दन्तो पामर "हो हो हसिज्जिहसि ॥' अत्र वाच्योऽर्थो नात्यन्तं संभवी ने वासंभवीति वा न वक्तुं शक्यम्, व्यङ्ग्यस्यापि भावात् ।
१. 'लेदपि' का० प्र०.
१. ‘यदि निर्वन्ध' ध्वन्यालोकलोचने. २. 'फलदानादिशून्या' ध्वन्यालोकलोचने. 'उत्पथजाताया अशोभिन्याः फलकुसुमपत्ररहितायाः ।
३.
वदर्यावृतिं ददत्पामर भो भो हसिष्यते ॥' [इति च्छाया ।]
४. 'हो ओहसिज्जिहसि' ध्वन्यालोके. ५. ' वाच्य एव नियमो नास्तीति ध्वन्यालोकलोचने.