________________
२५८
काव्यमाला।
यथा-- 'नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि- .
दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतियुक्तैव तत्र श्रियः ॥ अत्राप्रस्तुतेनाम्बुजेन तुल्यविशेषणबलात्तुल्यः सत्पुरुष आक्षिप्यते ॥
आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन दुरर्णवेन । क्षारीकृतं च वडवावेदने हुतं च
पातालकुक्षिकुहरे विनिवेशितं च ॥ अत्रार्णवस्य गर्हणयान्यायोपार्जितधनत्वादिप्रतीयमानसादृश्यः कश्चिपुरुषविशेष आक्षिप्यते ॥
यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' इक्षौ पीडनं पीडा, सत्पुरुषे तु परार्थोद्यते तदर्थ क्लेश: । भङ्गोऽपीक्षौ ग्रन्थित्रोटनम् , सत्पुरुषे तु धनाभावनिमित्तो विप्लवः । इक्षोर्माधुर्यमाखाद्यलक्षणो गुणः, सत्पुरुषे त्वनुल्वणत्वम् । इक्षोविकारः शर्करागुडखण्डादि, सत्पुरुषे तु चित्तविक्रिया। न हि सत्पुरुषा विकृत्यवस्थायामप्यसेव्याः । उल्वणत्वाभावात् । इक्षोरक्षेत्रमूषरम् , सत्पुरुषे निर्विवेकखाम्यादिस्थानम् ॥ यथा वा--'अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके देशे कथमिदमहो चक्षुरधुना समं जातं सर्वैर्न सममथ वान्यैरवयवैः ॥' नन्विति । यैर्जगदिदं भूषितमित्यर्थः । यस्य चक्षुषो चिषयतां क्षणं गतानामेषां सफलता भवति तदिदं चक्षुरिति संवन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि वरं स्पर्शादानादावप्युपयोगी। अवयवैरिति । अतितुच्छप्रायरित्यर्थः । अत्र अविचारकजनाकुले काले कश्चिन्महापुरुषः कुखामिभिरितरजनसमसत्कारतया ततोऽपि चाप्रयोजनया न्यूनसत्कारतया खली क्रियमाण: प्रस्तुतः ॥ यथा च-'प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्या पुरः । तस्यास्य स्मितमात्रकेण जनयजीवाप
१. 'शतेभ्यः' प्राग्लिखितम्. २. 'दहने' का० प्र०.
१. 'न सममित्यर्थः' ख.