________________
|
६ अध्यायः ]
यथा
काव्यानुशासनम् ।
'ऐरावणं स्पृशति मन्त्रयते मरुद्भिवज्रं परामृशति पश्यति योधसार्थान् । मेरोस्तटानि विषमीकुरुते महेन्द्र
२.५.७
स्त्वच्छङ्कया निशि न याति नरेन्द्र निद्राम् ॥'
अत्र त्वय्युद्युक्ते न कश्चित्सुखं शेते इति सामान्ये प्रस्तुते विशेष उक्तः । 'अहो संसारनैर्घृण्यमहो दौरात्म्यमापदाम् ।
अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥'
अत्र क्वापि वस्तुनि विनष्टे विशेषात्मनि प्रस्तुते दैवखातन्त्र्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितम् ।
'ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च ।
ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः ॥'
अत्र जरासंधः कार्यरूपां श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभिव्यक्तुं सुहृद्वान्धवरूपत्वमप्रस्तुतं कारणं वर्णयति ।
'सेग्गं अप्परियायं कुच्छुहलच्छिविरहियं महुमहस्स उरम् । सुमरामि महणपुरओ अमुद्धयन्दं व हरजटाप भारम् ॥' 'अत्र जाम्बवान् वृद्धसेवाचिरजीवित्वव्यवहार कौशलादौ मन्त्रिताकारणे प्रस्तुते कौस्तुभलक्ष्मीविरहितहरिवक्षः स्मरणादिकमप्रस्तुतं कार्यं वर्णयति । तुल्ये प्रस्तुते तुल्यस्याभिधाने द्वौ प्रकारौ । श्लिष्टविशेषणता, सादृश्यमात्रं वा तुल्यान्तरस्याक्षेपहेतुः ।
अन्योक्तौ च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं कदाचिदविवक्षितत्वं कदाचिद्विवक्षिता. विवक्षितत्वमिति त्रयी वन्धच्छाया । तत्र विवक्षितत्वं यथा - 'परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं 'खर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधुमथनस्योरः ।
१.
स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम् ॥' [ इति च्छाया ।] २. 'अपारिजाअं कौत्थुह' सेतौ .
१. 'अप्रस्तुतप्रशंसायां' ध्वन्यालोके.
३३