________________
२५६
काव्यमाला।
अप्रकृतानां यथा'कुमुदकमलनीलनीरजालिललितविलासजुषोशोः पुरः का। अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे त्वदाननस्य ॥ 'विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥ इत्यादौ जातेरेव चमत्कारो न दीपकस्येति कारकदीपकं न लक्ष्यते । , सामान्यविशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः।
सामान्य प्रस्तुते तदन्यस्य विशेषस्य, विशेषे सामान्यस्य, कार्ये कारणस्य, कारणे कार्यस्य, सदृशे सदृशस्य चान्यस्याप्रस्तुतस्योक्तिरभिधानमन्योक्तिः । अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेप इत्यर्थः । .
रोभिः सरसां च हंसैः सार्यत इति साधारणक्रियया एकयैव हंससरसोः प्राकरणिकयोः संवन्ध इति अन्योन्यनामालंकारो न दीपकतामतिकामति ॥ यथा वा-'कण्ठस्य तस्यास्तनुवन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूघ्यभावः ॥' इति । अत्र कण्ठमुक्ताकलापयोः प्राकरणिकयोरन्योन्यं भूध्यभूषणभाव इति ॥ कुसुदेति । अत्र कुमुदादीनि अमृतादीनि चाप्राकरणिकानि दृशोरान. नस्य च प्रकृतस्य वर्ण्यमानत्वात् । यथा वा—'यैईटा सा नवा दृष्टा सुषिताः. सममेव . ते । हृतं हृदयमेकपामन्येषां जन्मनः फलम् ॥' अत्र प्रियतां पाकरणिकी प्रति अ. वलोकयितृणासनवलोकयितृणां च प्राकरणिकानां मुषितत्वमेको धमे इति । एवं च तुल्ययोगिता पृथक् न वाच्या इति । ननु कारकदीपकमन्यैरुक्तं तर्तिक नोच्यते इत्याशङ्कयाह-विद्यतीत्यादि ॥ अप्रस्तुतस्येति । उपवर्णनावसरादपेतत्वादप्राकरणिकस्येत्यर्थः । अभिधानमिति । स्तुतिनिन्दोभयानुभयरूपम् ॥ ननु चाप्रस्तुतपदार्थखरूपोक्तावसंबद्धभाषिता नालंकारगन्धोऽपि । तथा हि । पर्वतोपवर्णनायां कः समुद्रखरूपमुपवर्णयेत् । उपवर्णने वा शिष्टविगर्हणमवश्यं भावीत्याशय, अन्योक्तिशब्दार्थ प्रकटीचिकीर्षुराह-अप्राकरणिकस्याभिधानेनेत्यादि । सान्तरेण शब्दव्यापारेण गोचरीक्रियमाणः प्राकरणिको योऽर्थस्तेन सहाप्रस्तुतस्य कार्यकारणभावादौ संबन्धे सति सहृदयहृदयावर्जकमलंकाररूपत्वमेतस्या इत्यर्थः । तुल्ये प्रस्तुते यत्र तुल्यस्याप्रस्तुतस्याभिधानं तत्र विशेषो विशेषेण प्रतीयत इति पूर्वाभ्यो भेदः ।
१. 'तवा' का० प्र०.