________________
६ अध्यायः
काव्यानुशासनम् ।
२६६
यथा वा
'मदो जनयति प्रीति सानङ्गं मानभङ्गुरम् ।
स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥' अत्र मदादौ यत्प्राकरणिकतया विवक्ष्यते तदुपमेयं शेषाण्युपमानानि। न च क्रमैकत्वमुपमां रुणद्धीति वाच्यम् ।
'राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसदृशः ।
अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ॥ इत्यादौ क्रमैकत्वेऽप्युपमादर्शनात् ।
प्रकृतानां धर्मैक्यं यथा'पाण्डक्षामं वदनम्-' इति । यथा वा'हसाण सरेहिं सिरी सारिज्जइ अह सराण हंसेहिं । अण्णोण्णं विय एए अप्पाणं णवर गरुअन्ति ॥
भवति तदा शोभनमेव, नो चेद्दीपकमवस्थितमेव । किं च संकरस्योच्छेदप्रसङ्गान कियापदं दीपकालंकारः । पृथक् पृथक् लब्धात्मनामलंकाराणामेकवाक्यसंसर्गे संकरः । न
च क्रियापदस्य दीपकत्वे रूपकादयोऽलंकारा दीपकात्पृथगात्मानं लब्धुमुत्सहन्ते । त. स्मान क्रियापदं दीपकम् । सत्यम् । न क्रियापदमात्रमस्माकं दीपकम् । किं तु बहुभिः समानजातीयैः कारकविशेषैरभिसंवध्यमानम् । तस्य चानेकेष्वर्थेष्वभिसंवध्यमानस्यार्थादन्वयिरूपं यत्तत्साम्यमुच्यते । प्राकरणिकाप्राकरणिकत्वाभ्यां च तेपामर्थानामुपमा. नोपमेयभावो गम्यमानो न श्रौतः । अत एव दीपकमुपमातो भिद्यते । यत्रापि प्राकरणिका एव अप्राकरणिका एव वा पदार्था एकधर्मानुगता वर्ण्यन्ते, तत्रापि तेषां परस्परं किंचित्साम्यं विज्ञेयमेव ॥ ननु रुद्रटप्रभृतिभिर्वास्तवभेदतयापि दीपकं प्रतिपादितम्, तत्र च कथमौपम्यं स्यादित्याशय निदर्शयति-मद इति । मदः सुरादिपानविकारविशेषः । मानभङ्गुरं मानभजनशीलम् । यद्वा मानो भङ्गुरो यत्रेति समासः ॥ क्रियादेर्धर्मत्यैकस्यैव वाक्यार्थेष्वनेकेष्वपि साधारणतयोपादीयमानत्वादत्रौपम्यं वलादापतति । तत्रापि यद्विवक्षितं तदुपमेयमितरस्तूपमानमिति । अत एव रुद्रटोक्त औपम्यसमुच्चयोऽपि दीपकमेव तुल्यखभावत्वादिति ॥ हंसाणेति । अत्र हंसानां श्रीः स
'हंसानां सरोभिः श्रीः सार्यतेऽथ सरसां हंसैः । अन्योन्यमेवैते आत्मानं केवलं गुरूकुर्वन्ति ॥' [इति च्छाया ।
१.