Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
८ अध्यायः ]
काव्यानुशासनम् ।
३१७
प्रेक्ष्यं विभजतेप्रेक्ष्यं पाठ्यं गेयं च । तत्र पाठ्यं भिनत्ति -
पाठ्यं नाटकप्रकरणनाटिका समवकारेहामृगडिमव्यायोगोत्सृष्टि
काङ्कप्रहसनभाणवीथी सट्टकादि ।
तथा च नाटकादीनि वीथ्यन्तानि वाक्यार्थाभिनयखभावानि भरतमु - निनोपदर्शितानि । सट्टकश्च कैश्चिद्यथा
'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकम् । राजर्षिवंश्चरितं तथैव दिव्याश्रयोपेतम् ॥
प्रख्यातेति । प्रख्यातमितिहासाख्यानादि वस्तु विषयो यस्य । तत्र हि लोकस्य कथापरिचयादादरातिशयो भवति । यद्वा प्रकर्षेण ख्यातं वस्तु विष्टितं तथा विषयो मालवपञ्चालादिर्यस्मिन् । चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्त विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वैरस्याय भवति । वस्तुविषययोः प्रख्यातिमुक्ला तृतीयां प्रख्यातिमाह — प्रख्यातोदात्तेति । उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्धतधीरोदात्ताश्चत्वारोऽपि गृह्यन्ते । राजर्षिवंश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशेन साधुनोचितं तथा प्रख्यातत्वेऽपि देवचरितं वरप्रभावादिवाहुल्येनोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिषेधो दर्शितः । राजान ऋषय इवेत्युपमितिसमासः । तद्वंशसाधु चरितं यस्मिन्निति बहुव्रीहिः । न च सर्वथा देवचरितं तत्र न वर्णनीयम्, किं तु दिव्यानामाश्रयत्वेनोपायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोऽङ्गीकरणं यत्र । तथाहि नागानन्दे भगवत्याः पूर्णकरुणाभरनिर्भरायाः साक्षात्करणे व्युत्पत्तिर्जायते । निरन्तरभक्तिभावितानामेवं नाम देवताः प्रसीदन्ति । तस्माद्देवताराधनपुरःसरमुपायानुष्ठानं कार्यमिति ॥ ननु दिव्यनायकाश्रययुक्तकथाशरीरमपि नाटकं भवतीति कस्मान्न व्याख्यायते । व्याख्यायेत यद्येवं लक्षणेन नाटकेन कश्चिदर्थो व्युत्पाद्येत । न चैतदेवं दिव्यानां दिव्यप्रभावैश्वर्ययोगाद्दुरुपपादेष्वर्थेष्विच्छामात्रमेव प्रयत्नो नैव सिद्धौ व्याहन्यते । तस्माचरितं मत्यैर्वि'धातुमशक्यमिति नैवोपदेशयोग्यम् । तथा युक्तम्- 'देवानां मानसी सिद्धिर्गृहेषूपवनेषु श्च । क्रियायत्नाभिनिष्पन्नाः सर्वे भावा हि मानुषाः । तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः ॥' इति । तस्मादिष्टानिष्टदैवमानुषकर्मोपपादितशुभाशुभफलभाजां मर्त्यानामेव समुपभोगविपत्प्रतिविधानमत्युत्पादकं चरितमाश्रित्य नाटकं निवन्धनीयमिति नृपतय एवं नाटकेपु युज्यन्ते । नायिका तु दिव्याप्यविरोधिनी । यथोवंशी । नायकचरितेनैव तद्वृ

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376