Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
३२२.
काव्यमाला।
ययायोगे कार्य ये पुरुषावृत्तयो रसाश्चैव । ईहामृगेऽपि तत्स्यात्केवलमत्र स्त्रिया योगः ॥ : 'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । । षडूसलक्षणयुक्तश्चतुरको वै डिमः कार्यः ॥ शृङ्गारहास्यवर्ज शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनि नाभावोपसंपन्नः ।। निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंस्फोटकृतश्च विज्ञेयः ॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ . षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसंपन्नः । कार्यों डिमः प्रयत्नान्नानाश्रयभावसंपन्नः ।।
यदिति । कार्यशब्देनाङ्क उच्यते । तेन एक एवाङ्कः । नायकास्तु द्वादश समवकारातिदेशेन व्यायोगे तल्लाभात् । अत्र तु समवकारातिदेशेन सर्वासंपत्तेौरवं स्यात् ॥ प्रख्यातेति । षड्सा यस्मिन् तल्लक्षणं षड्रसं तेन युक्तः । नाटकतुल्यं सर्वमन्यत्केवलं संधीनां रसानां च समग्रतात्र शृङ्गारहास्यवर्ज षड्सत्वे उक्ते पर्यायेण शान्तस्य प्रयोगः स्यादित्याह-दीप्तरसेति । दीप्ता. रसा वीररौद्रादयस्ते काव्ययोनियंत्र । नानाविधाभावा व्यभिचारिणः । आधर्षणं वलात्काररूपः पराभवः । माया शब्दरूपादीनामन्यथापादमसतां वा प्रकाशनम् । पुस्तं लेप्यं किलिञ्जचर्मवस्त्रकाष्ठकृतानि रूपाणि, । देवादयो वाहुल्येनात्र । वहुलग्रहणं व्यभिचारार्थम् । तेन न्यूनाधिका अपि नायकाः प्रयोज्याः । सात्वती चारभटी चेति 'द्वन्द्वेऽप्राणिपश्वादेः' इत्येकवद्भावो 'द्वन्द्वैकला-. व्ययीभावौ' इति नपुंसकलिङ्गता च । वृत्तिसमुदाये च वर्तमानेन वृत्तिशब्देन कर्मधारयः । तया संपन्नः । डिमो डिम्बो विद्रव इति पर्यायास्तद्योगादयं डिमः ॥ नानाश्रयभावसंपन्न इति । नानेत्येकस्यान्योऽपरस्यान्य इति नानारूप आश्रयो येषां ते नानाश्रया भावास्तैः संपन्नः । वहूनां नायकानां विभागेन हि भावा व्यवतिष्ठन्ते । अत एवेति वृत्त
१. 'नम् , असतां' स्यात्.

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376