________________
३२२.
काव्यमाला।
ययायोगे कार्य ये पुरुषावृत्तयो रसाश्चैव । ईहामृगेऽपि तत्स्यात्केवलमत्र स्त्रिया योगः ॥ : 'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । । षडूसलक्षणयुक्तश्चतुरको वै डिमः कार्यः ॥ शृङ्गारहास्यवर्ज शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनि नाभावोपसंपन्नः ।। निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंस्फोटकृतश्च विज्ञेयः ॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ . षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसंपन्नः । कार्यों डिमः प्रयत्नान्नानाश्रयभावसंपन्नः ।।
यदिति । कार्यशब्देनाङ्क उच्यते । तेन एक एवाङ्कः । नायकास्तु द्वादश समवकारातिदेशेन व्यायोगे तल्लाभात् । अत्र तु समवकारातिदेशेन सर्वासंपत्तेौरवं स्यात् ॥ प्रख्यातेति । षड्सा यस्मिन् तल्लक्षणं षड्रसं तेन युक्तः । नाटकतुल्यं सर्वमन्यत्केवलं संधीनां रसानां च समग्रतात्र शृङ्गारहास्यवर्ज षड्सत्वे उक्ते पर्यायेण शान्तस्य प्रयोगः स्यादित्याह-दीप्तरसेति । दीप्ता. रसा वीररौद्रादयस्ते काव्ययोनियंत्र । नानाविधाभावा व्यभिचारिणः । आधर्षणं वलात्काररूपः पराभवः । माया शब्दरूपादीनामन्यथापादमसतां वा प्रकाशनम् । पुस्तं लेप्यं किलिञ्जचर्मवस्त्रकाष्ठकृतानि रूपाणि, । देवादयो वाहुल्येनात्र । वहुलग्रहणं व्यभिचारार्थम् । तेन न्यूनाधिका अपि नायकाः प्रयोज्याः । सात्वती चारभटी चेति 'द्वन्द्वेऽप्राणिपश्वादेः' इत्येकवद्भावो 'द्वन्द्वैकला-. व्ययीभावौ' इति नपुंसकलिङ्गता च । वृत्तिसमुदाये च वर्तमानेन वृत्तिशब्देन कर्मधारयः । तया संपन्नः । डिमो डिम्बो विद्रव इति पर्यायास्तद्योगादयं डिमः ॥ नानाश्रयभावसंपन्न इति । नानेत्येकस्यान्योऽपरस्यान्य इति नानारूप आश्रयो येषां ते नानाश्रया भावास्तैः संपन्नः । वहूनां नायकानां विभागेन हि भावा व्यवतिष्ठन्ते । अत एवेति वृत्त
१. 'नम् , असतां' स्यात्.