________________
८ अध्यायः ]
काव्यानुशासनम् ।
'दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ॥ उद्धतपुरुषप्रायस्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संस्फोटकृतस्तथा चैव ॥ स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥
।
३२१
मिथ्याकल्पितः सत्यानुकारी प्रपञ्च इत्यर्थः । स त्रिधा --यत्रानपराद्ध एव वञ्चकेन वयते ' स एकः । यत्र तु वञ्चनीयोऽपि सापराधः स द्वितीयः । यत्र तु द्वयोरपि न कश्चिदभिसंधिदोषः काकतालीयेन तुल्यफलाभिसंधानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते स देवकृतस्तृतीयः । चेतनकृतमन्यकृतमुभयकृतं वा यदनर्थात्मकं वस्तु यतो विद्रवन्ति जनाः स विद्रव इति । तत्र चेतनं गजेन्द्रादि । अचेतनं जलवाद्यादि । उभयं नगरो -
१
परोधादिति । तस्य युद्धाग्निदानादिसंपाद्यत्वात् । शृङ्गारस्त्रिधा — धर्मार्थकामभेदात् । धर्मो यत्र हेतुः साध्यो वा नायिकालाभे स धर्मशृङ्गारः । एवमर्धकामंयोर्वाच्यम् । अथ नाय - कयोगं कार्यनिष्पत्तिकालविभागं चाह - द्वादशेति । द्वादशनायकबहुलमिति प्रत्येकमिति केचित् । अन्ये तु प्रत्यङ्कं नायकप्रतिनायकौ तत्सहायौ चेति । चतुर आह— समुदायापेक्षया हि द्वादशेति । बहुलग्रहणान्यूनाधिकत्वेऽप्यदोषः । अष्टादशेति । अष्टादशनालिकमेव तत्र कार्यं निबन्धनीयमित्यर्थः ॥ दिव्येति । दिव्यानां पुरुषाणां च यदाश्रयणं नायकतया तेन कृतः । दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र । दिव्यानुप्रवेशात्समवकारवदसंवद्धार्थता मा प्रसासीदित्याह - सुविहितेन संश्लिष्टेन वस्तुंना निवद्धः विगतानि प्रत्ययकारणानि विश्वासहेतवो यत्र । मध्ये चात्र दिव्यानामपि प्रवेशो भवतीति दर्शयति । उद्धतेति । उद्धता उद्वृत्ताः पुरुषाः प्रायेणं यत्र स्त्रीनिमित्तको रोषः । संक्षोभ आवेगः । विद्रवो व्याख्यातः । संस्फोटो विरोधिनां विद्याविक्रमसंघर्षजो व्यासङ्गः । तथेत्युक्तसादृश्यार्थः । चः समुच्चये । एवशब्दोऽधारणे । एतल्लक्षणयुक्त एवेत्यर्थः । स्त्रीनिमित्तं भेदनापहरणावमर्दनानि यथायोगं स्त्रीविषयाण्यन्यविषयाणि वा तैः प्राप्तं वस्त्वधिष्ठानं प्रमदालक्षणं यस्य तादृशः शृङ्गारो यस्मिन् । भेदसामदानादिना अवमर्दनं दण्डः । ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र । सुसमाहितकाव्यवन्ध इत्यनेन वीथ्यङ्गानि अन्न योज्यानीति । अङ्कपरिमाणं नायकसंख्यं वृत्तिरसविभागं च व्यायोगातिदेशेनाह
१. 'प्रहितो' भरते. २. 'चतुरङ्कविभूषितश्चैव' भरतैकपुस्तके.
१. 'दीति' स्यात्.
४१