________________
८ अध्यायः ]
काव्यानुशासनम् ।
३१७
प्रेक्ष्यं विभजतेप्रेक्ष्यं पाठ्यं गेयं च । तत्र पाठ्यं भिनत्ति -
पाठ्यं नाटकप्रकरणनाटिका समवकारेहामृगडिमव्यायोगोत्सृष्टि
काङ्कप्रहसनभाणवीथी सट्टकादि ।
तथा च नाटकादीनि वीथ्यन्तानि वाक्यार्थाभिनयखभावानि भरतमु - निनोपदर्शितानि । सट्टकश्च कैश्चिद्यथा
'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकम् । राजर्षिवंश्चरितं तथैव दिव्याश्रयोपेतम् ॥
प्रख्यातेति । प्रख्यातमितिहासाख्यानादि वस्तु विषयो यस्य । तत्र हि लोकस्य कथापरिचयादादरातिशयो भवति । यद्वा प्रकर्षेण ख्यातं वस्तु विष्टितं तथा विषयो मालवपञ्चालादिर्यस्मिन् । चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्त विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वैरस्याय भवति । वस्तुविषययोः प्रख्यातिमुक्ला तृतीयां प्रख्यातिमाह — प्रख्यातोदात्तेति । उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्धतधीरोदात्ताश्चत्वारोऽपि गृह्यन्ते । राजर्षिवंश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशेन साधुनोचितं तथा प्रख्यातत्वेऽपि देवचरितं वरप्रभावादिवाहुल्येनोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिषेधो दर्शितः । राजान ऋषय इवेत्युपमितिसमासः । तद्वंशसाधु चरितं यस्मिन्निति बहुव्रीहिः । न च सर्वथा देवचरितं तत्र न वर्णनीयम्, किं तु दिव्यानामाश्रयत्वेनोपायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोऽङ्गीकरणं यत्र । तथाहि नागानन्दे भगवत्याः पूर्णकरुणाभरनिर्भरायाः साक्षात्करणे व्युत्पत्तिर्जायते । निरन्तरभक्तिभावितानामेवं नाम देवताः प्रसीदन्ति । तस्माद्देवताराधनपुरःसरमुपायानुष्ठानं कार्यमिति ॥ ननु दिव्यनायकाश्रययुक्तकथाशरीरमपि नाटकं भवतीति कस्मान्न व्याख्यायते । व्याख्यायेत यद्येवं लक्षणेन नाटकेन कश्चिदर्थो व्युत्पाद्येत । न चैतदेवं दिव्यानां दिव्यप्रभावैश्वर्ययोगाद्दुरुपपादेष्वर्थेष्विच्छामात्रमेव प्रयत्नो नैव सिद्धौ व्याहन्यते । तस्माचरितं मत्यैर्वि'धातुमशक्यमिति नैवोपदेशयोग्यम् । तथा युक्तम्- 'देवानां मानसी सिद्धिर्गृहेषूपवनेषु श्च । क्रियायत्नाभिनिष्पन्नाः सर्वे भावा हि मानुषाः । तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः ॥' इति । तस्मादिष्टानिष्टदैवमानुषकर्मोपपादितशुभाशुभफलभाजां मर्त्यानामेव समुपभोगविपत्प्रतिविधानमत्युत्पादकं चरितमाश्रित्य नाटकं निवन्धनीयमिति नृपतय एवं नाटकेपु युज्यन्ते । नायिका तु दिव्याप्यविरोधिनी । यथोवंशी । नायकचरितेनैव तद्वृ