________________
३१६
प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् । प्रयोगे कामकलादौ । चातुःषष्ठि इत्यर्थः ।
यदाह
--
काव्यमाला |
'अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रमः परिभवे वैजात्यं सुरतेष्विव ॥' मनःक्षोभपूर्वकोऽङ्गसादः साध्वसं तदभावः प्रागल्भ्यम् । 'यथा -- 'आशु लङ्घितवतीष्टकरा - ' इति ।
अत्र शोभाकान्तिदीप्तयो बाह्यरूपादिगता एव विशेषा आवेगचापलामर्षत्रासानां त्वभाव एव माधुर्याद्या धर्मा न चित्तवृत्तिखभावा इति नैतेषु भावशङ्कावकाशः । शाक्याचार्य राहुलादयस्तु - मौग्ध्यमद्भाविकत्वपरितपनादीनप्यलंकारानाचक्षते । तेऽस्माभिर्भरतमतानुसारिभिरुपेक्षिताः ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्तौ नायकवर्णनः सप्तमोऽध्यायः समाप्तः ।
1
अष्टमोऽध्यायः ।
अथ प्रबन्धात्मकान्काव्यभेदानाह
काव्यं मेक्ष्यं श्रव्यं च ।
'नानृषिः कविः 'कवृ वर्णे' इति च दर्शनाद्वर्णनाच्च कविस्तस्य कर्म काव्यम् । एवं च दर्शने सत्यपि वर्णनाया अन्तर्भावादितिहासादीनां न काव्यत्वमिति तल्लक्षणं न वक्ष्यते ।
तथा चाह भट्टतोतः
-
‘नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् । विचित्रभावधर्माशतत्त्वंप्रख्या च दर्शनम् ॥ स तत्वदर्शनादेव शास्त्रेषु पठितः कविः । दर्शनाद्वर्णनाच्चाथ रूढा लोके कविश्रुतिः ॥ तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनिः । नोदित कविता लोके यावज्जाता न वर्णना ||' इति प्रेक्ष्यमभिनेयम् ।