Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
६ अध्यायः
काव्यानुशासनम् ।
२८३
'यो बलौ व्याप्तभूसीनि मखेन द्यां जिगीषति ।
अभयं स्वर्गसद्मभ्यो दत्त्वा जग्राह खर्वताम् ॥' अत्रोत्कृष्टेनाभयेन निकृष्टस्य खर्वत्वस्य । 'तस्य च प्रवयसो जटायुषः खर्गिणः किमिव शोच्यतेऽधुना ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्वलं यशः ॥' अत्र निकृष्टेनोत्कृष्टस्य ॥ हेतोः साध्यावगमोऽनुमानम् ।
अन्यथानुपपत्त्यैकलक्षणाद्धेतोः साध्यस्य जिज्ञासितार्थस्य प्रतीतिर्यत्र वर्ण्यते तदनुमानम् । यथा'सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः ।
कथमन्यथा ललाटे यावकरसतिलकपतिरियम् ॥' यथा वा
'निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥' यथा वा
'संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूलं लीलापमं निमीलितम् ॥' अत्र कमलिनीमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम् ॥ वससि वाचि पुनः खलानाम् ॥' खर्वतामिति । वामनताम् ॥ स्वर्गिण इति । यश:शेषतां गतस्येत्यर्थः ॥ अर्थस्येति । भावरूपस्याभावरूपस्य वा । तत्र भावरूपसाध्यार्थप्रतीतिः 'सानुज्ञम्-' इत्यत्र निदर्शिता । अभावरूपसाध्यार्थप्रतीतिस्तु यथा--'पण्णवसि अव्वअच्छसि सव्वं विअ सो तएण सव्व विओ। णहु होन्ति तम्मि दिद्वे...... 'सच्छावच्छाई ॥' अत्रादर्शनं साध्यते ॥ निर्णतुं शक्यमस्तीति । अत्र स्तननितम्बयोर्मध्ये मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्रेयं पयोधरभरस्थितिः सान्यथानुपपद्यमानाधारकं मध्यमनुपलभ्यमानं बोधयति । उदाहरणान्तरस्य चास्यायमभिप्रायः । यथा केनचिदर्थापत्तिलक्षणोऽलंकारः पृथग्लक्षितस्तथा न लक्षणीयोऽर्थापत्तिलक्षणत्वादनुमानस्येति । अनुमानमेवेदमिति । न तु सूक्ष्मम् , अनुमानान्तर्भूतत्वात्सूक्ष्मस्येति
१. 'कमलनिमीलनेन' इति स्यात्.

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376