Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 314
________________ ३०१ ७ अध्यायः ___ काव्यानुशासनम् । एकभार्योऽनुकूलः। यथा'इयं गेहे लक्ष्मीरियममृतवृष्टिर्नयनयो__ रसावस्याः स्पों वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥' गूढापराधः शठः। यथा--'एकत्रासनसंगते प्रियतमे-' इति । नायकविजेयं प्रतिनायकमाहव्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायकः । यथा-रामयुधिष्ठिरयो रावणदुर्योधनौ । नायिकालक्षणमाहतद्गुणा स्वपरसामान्या नायिका त्रेधा । तद्गुणा यथोक्तसंभविनायकगुणयोगिनी नायिका । सा च वकीया,, परकीया, सामान्या, चेति त्रेधा । . खस्त्रीलक्षणमाह सयमूढा शीलादिमती वा । आदिग्रहणादावलज्जागृहाचारनैपुण्यादिपरिग्रहः । शीलं यथा___ 'कुलवालियाए पेच्छह जोवणलायण्णबिब्भमविलासा । पवसन्ति व पवसिए एन्ति ब पिए घरम इन्ति ॥' वयाकौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा । वयः शरीरावस्थाविशेषः, कौशलं कामोपचारनैपुण्यम् , ताभ्यां मुग्धा। एवं मध्या प्रौढा चेति । १. 'कुलवालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः । प्रविशन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥ इति च्छाया].

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376