Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 315
________________ ३०२ काव्यमाला | तत्र वयसा मुग्धा यथा 'दोर्मूलावधिसूत्रितस्तनमुरः स्त्रित्कटाक्षे दृशौ किंचित्ताण्डवपण्डिते स्मितसुधासितोक्तिषु भ्रूलते । चेतः कन्दलितं स्मरव्यतिकरैर्लावण्यमङ्गैर्धृतं तन्वङ्गयास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ॥' कौशलेन यथा - 'उदितो रसादमथ वेपथुमत्सुदृशोभिभर्तृविधुरं त्रपया । व पुरादरातिशयशंसि पुरः प्रतिपत्तिमूढमपि बाढमभूत || वयसा मध्या यथा 'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथमः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलता महो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥' कौशलेन यथा 'स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमो मे विस्रम्भेऽपि गुरौ पयोधरभरे कम्पे च वृद्धिं गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय स्तन्वङ्गचा हठकेशकर्षणघन श्लेषामृते लुब्धया ||' वयसा प्रौढा यथा 'नितम्बो मन्दत्वं जनयति गुरुत्वाद्द्रुतगते - र्महत्त्वादुद्वृत्तः स्तनकलशभारः शमयति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥ काविति । अन्तरे मध्ये वक्तव्यशेषाभिधायकौ श्लोकावन्तरश्लोकौ । वयसा मुग्धेति । वयसासंपूर्णत्यर्थः । एवं कौशलेनापि । वयसा मध्येति । किंचिदसंपूर्णेत्यर्थः । वयसा

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376