________________
३०२
काव्यमाला |
तत्र वयसा मुग्धा यथा
'दोर्मूलावधिसूत्रितस्तनमुरः स्त्रित्कटाक्षे दृशौ किंचित्ताण्डवपण्डिते स्मितसुधासितोक्तिषु भ्रूलते । चेतः कन्दलितं स्मरव्यतिकरैर्लावण्यमङ्गैर्धृतं तन्वङ्गयास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ॥' कौशलेन यथा -
'उदितो रसादमथ वेपथुमत्सुदृशोभिभर्तृविधुरं त्रपया । व पुरादरातिशयशंसि पुरः प्रतिपत्तिमूढमपि बाढमभूत ||
वयसा मध्या यथा
'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ
प्रथमः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलता
महो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥' कौशलेन यथा
'स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमो मे
विस्रम्भेऽपि गुरौ पयोधरभरे कम्पे च वृद्धिं गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय
स्तन्वङ्गचा हठकेशकर्षणघन श्लेषामृते लुब्धया ||' वयसा प्रौढा यथा
'नितम्बो मन्दत्वं जनयति गुरुत्वाद्द्रुतगते -
र्महत्त्वादुद्वृत्तः स्तनकलशभारः शमयति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥
काविति । अन्तरे मध्ये वक्तव्यशेषाभिधायकौ श्लोकावन्तरश्लोकौ । वयसा मुग्धेति । वयसासंपूर्णत्यर्थः । एवं कौशलेनापि । वयसा मध्येति । किंचिदसंपूर्णेत्यर्थः । वयसा