________________
७ अध्यायः ]
कौशलेन यथा -
काव्यानुशासनम् ।
'उद्धृतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥'
धीराधीराधीराधीराभेदादन्त्ये त्रेधा ।
अन्त्ये मध्याप्रौढे । त्रेधा धीरामध्या, धीराधीरामध्या, अधीरामध्या । एवं प्रौढापि त्रेधा ।
पोढापि ज्येष्ठकनिष्ठाभेदाद्वादशधा । मध्याप्रौढयोः प्रत्येकं त्रिभेदत्वम् ।
षड्विधापि ज्येष्ठाकनिष्ठाभेदाद्वादशधा स्वस्त्री भवति । तत्र प्रथममूढा ज्येष्ठा ! पश्चादूढा कनिष्ठा ।
अथासां क्रोधचेष्टामाह
सोत्मासवक्रोक्त्या सवाष्पया वाक्पारुष्येण क्रोधिन्यो मध्याधीराद्याः ।
मध्याधीराद्यास्तिस्रोऽपि यथासंख्यं सोत्प्रासवक्रोक्त्यादिभिः क्रोधं
कुर्वन्ति ।
तत्र सोत्प्रासवक्रोक्त्या धीरामध्या यथा --- ' न खलु वयंममुष्य दानयोग्याः
३०.३
पिबति च पाति च यासकौ र हस्त्वाम् ।
व्रज विटपममुं ददख तस्यै
भवतु यतः सदृशोश्चिराय योगः ॥' सबाष्पया सोत्प्रासवक्रोक्त्या धीराधीरा यथा - 'बाले नाथ - ' इति ।
वाक्पारुष्येणाधीरा यथा
'धिङ्मां किं समुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा क्व ते वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्बाधसे । . खिन्नाहं तव रात्रि जागरतया तामेव या च प्रियां निर्माल्योज्झितपुष्पदाननिकरे का पट्टदानां रतिः ॥'
-