________________
३०१
७ अध्यायः ___ काव्यानुशासनम् ।
एकभार्योऽनुकूलः। यथा'इयं गेहे लक्ष्मीरियममृतवृष्टिर्नयनयो__ रसावस्याः स्पों वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥' गूढापराधः शठः। यथा--'एकत्रासनसंगते प्रियतमे-' इति । नायकविजेयं प्रतिनायकमाहव्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायकः । यथा-रामयुधिष्ठिरयो रावणदुर्योधनौ । नायिकालक्षणमाहतद्गुणा स्वपरसामान्या नायिका त्रेधा ।
तद्गुणा यथोक्तसंभविनायकगुणयोगिनी नायिका । सा च वकीया,, परकीया, सामान्या, चेति त्रेधा । . खस्त्रीलक्षणमाह
सयमूढा शीलादिमती वा । आदिग्रहणादावलज्जागृहाचारनैपुण्यादिपरिग्रहः । शीलं यथा___ 'कुलवालियाए पेच्छह जोवणलायण्णबिब्भमविलासा ।
पवसन्ति व पवसिए एन्ति ब पिए घरम इन्ति ॥' वयाकौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा ।
वयः शरीरावस्थाविशेषः, कौशलं कामोपचारनैपुण्यम् , ताभ्यां मुग्धा। एवं मध्या प्रौढा चेति । १. 'कुलवालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः ।
प्रविशन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥ इति च्छाया].