Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma
View full book text
________________
काव्यमाला ।
'fasser वक्रेण निश्येव स्मितमम्बुजम्' इंति पाठपरिणामे उपमानापकर्षः ।
' आननेनाकलङ्केन जयतीन्दुं कलङ्कितम्' or युगपदुत्कर्षापकर्षो ।
'अहो विडम्बयत्येषा वदनेन सरोरुहम्' अत्रोत्कर्षापकर्षहेत्वोरनुक्तिः । साम्यं त्वाक्षेपात्सर्वत्र प्रतीयते । लेषव्यतिरेकस्तु संकरालंकारविषय इति तत्रैवोदाहरिष्यते ॥
२७८
विशेषस्य सामान्येन साधर्म्यवैधर्म्याभ्यां समर्थनमर्थान्तरन्यासः। साधर्म्येण वैधर्म्येण वा विशेषो यत्र सामान्येन समर्थ्यते सोऽर्थान्तरस्येव न्यसनमर्थान्तरन्यासः ।
तत्र साधर्म्येण यथा -
'रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभिदध्यौ । वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः ॥ वैधर्म्येण यथा
'अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि न मेदे निर्वृत्तिर्हि मनसो मदहेतुः ॥'
यथोक्तमेव श्रेयः ॥ संकरालंकारविषयतीति । श्लेषव्यतिरेकयोरन्यत्रापि लब्धसत्ताकत्वादिति भावः । ततश्च तद्भेदा अत्र न प्रदर्शयितुमुचिताः । ' यद्यप्यनुपमचरितस्तथापि तव नाच्युतस्तुलां लभते । स हरिर्नाम्ना देवः स हरिवरस्तुरगनिवहेन ।' इत्यादयस्तु श्लिष्टोक्तियोग्यस्य पृथगुपादाने ये भेदाः संभवति उक्तलक्षणेनैव संगृहीताः, तत्र हि एकस्य पदस्य द्विरुपादानान्न श्लेषः । उपमानात्तूपमेयस्याधिक्यमस्तीति व्यतिरेको भवत्येव ॥ अर्थान्तरस्येवेति । यत्र हेतोर्हेतुमता सह व्याप्तिर्गूढत्वात्कथंचित्प्रतीयते, न तु स्पष्टमवभासते, तत्रार्थान्तरस्येवासमानजातीयस्य वस्तुनो यन्यसनमसावर्थान्तरन्यासः । न तु यद्यत्कृतकं तदनित्यमित्येवंप्रायमित्यर्थः ॥ नन्वन्योक्तिनिदर्शनाभ्यां नायं भिद्यते । तथा हि- 'ऐरावणं स्पृशति - इत्यादावन्योक्तौ विशेषेण महेन्द्रवृत्तान्तेन वाच्येन त्वयुक्तेन कश्चित्सुखं 'शेते इति सामान्यं गम्यमानं समर्थ्यते । तथा 'होइ न गुणाणुराओ' इत्यादी
१. ‘निन्दतीन्दुं कलङ्किनम्' का० प्र०.
१. 'षय इतीति' स्यात्.
"

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376