________________
Saa
छहिं अहिया जवसयाय एगहिया अउणत्तराणि चोइस सयाणि गुणणउड़ पंच सता' । तत्थ एक्कचत्तालाए एगो भङ्गो अतित्थकर केवलिस्स । इदाणीं बायालीसाए तीस भंगा- रतिया १, एगिंदिय ५, विगल९, पंचिदियतिरियाणं ५, मणुयाणं ५, तित्थगरस्स १, देवाण ४, सव्वसमुदए तीसा । पण्णा एगिंदियाणं तत्थ एक्कारस भंगा। एक्कापण्णाए एक्कवीस । तत्थ णेरइए १, एगिंदियए ७, पंचिंदियतिरिय ४, मणुयाणं ४, आहार संजयस्स १, देवाणं ४, सव्वग्गं एकवीसा। बावण्णाए एनिंदियाणं १३, विगल ९, पंचिदियतिरियाणं १४५, मणुयाणं १४५, सव्वग्गं तिन्नि सता बारसुत्तरा । तेवण्णाए णारय० १, एगिंदिय ६, पंचिंदियतिरि ४, मणुय ४, आहारसंजयस्स १, तित्थगरस्स १, देवाणं ४, सव्वग्गं एक्कवीसा । चउपण्णाए णेरतिए १, विगल ६, पंचिंदियतिरियाणं २९६, मणुयाणं २९२, वेउव्वियसंजयस्स उज्जोवेणेगो १, आहारसंजयस्स २, देवाणं ८, सव्वरगं छसता छलतरा (डुत्तरा ) । पणपण्णाए णेरइए १, विगल० १२ पंचिदियतिरियए ५८४, मणुए २९२, वेव्वियसंजय स उज्जोवेण १, आहारासंजयस्स २, तित्थकरस्स १, देवाणं ८, सव्वग्गं णवसया एगुत्तरा । छप्पण्णाए विगल० १८, पंचिदियतिरिय ८६८, मणुए ५७६, वेउव्त्रियसंजयस्स उज्जोवेण १, आहारसंजयस्स उज्जोवेण सह १, तित्थकरस्स १, देवाणं ४, सव्वग्गं चोदससया एगुणसत्तरा । सत्तावण्णाए विगल० १२, पंचिदियतिरिय० ५७६, तित्थकरस्स १, सव्वग्गं पंचसया एगूणणउया ॥२५-२६-२७॥
( मलय ० ) -- तदेवमुक्तानि मोहनीयस्योदीरणास्थानानि, सम्प्रति नामकर्मण उदीरणास्थानानि प्रतिपिपादयिषुराह – 'एग' इत्यादि ।
Dac212553