Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
| चउक्कं पंचण्हमंतराइयाणं एतासिं चोदसण्हं कम्माणं समयाहियावलियसेसाए ठितिए जहणिया ठितिउदी|रणा भवति। 'सेसाणुदीरणंते भिण्णमुहुत्तो ठिइकालो त्ति-सेसाणं पगतीणं उदीरणंते, के ? भण्णइ-मणुयगति पंचिदियजाति उरालियसत्तगं छसंठाण पढमसंघयणं उवघायं परघायं उस्सासं पसत्यापसत्थविहायगति तसं बायरं पज्जत्तगं पत्तेयसरीरं सुभगं सुसरं दुसरं आएजं जसं तित्थकर उच्चागोयं एत्ताओ बत्तीसं, धुवोदीर|णातेतीससहितातो पण्णहि होति, एतासिं 'उदीरणंतेत्ति-सजोगिकेवलिचरिमसमए जहणिया द्वितिउदीरणा
होइ । तीसे जहण्णगहितीए कि पमाणं? भण्णइ-'भिण्णमुहत्तो'-अंतोमुहुत्तोत्ति जं भणियं होइ। आउगाणं |पि उदीरणांतवयणातो सिद्धं अप्पप्पणो उदीरणंते जहग्णिता द्वितीउदीरणा भवतित्ति ॥४२॥ । (मलय०) 'छउमत्थ ति-छद्मस्थक्षीणरागस्य पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपश्चविधान्तरायलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिकाशेषायां स्थितौ जघन्या स्थित्युदीरणा । शेषागां च प्रकृतीनां मनुजगतिपश्चेन्द्रियजातिप्रथमसंहननौदारिकसप्तकसंस्थानषट्कोपघातपराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुभगसुस्वरादेययश कीर्तितीर्थकरोचैर्गोत्रदुःस्वरलक्षणानां द्वात्रिंशत्प्रकृतीनां, पूर्वोक्तानां च नामध्रुवोदीरणानां त्रयस्त्रिंशत्प्रकृतीनां, सर्वसंख्यया पञ्चषष्टिसंख्यानां सयोगिकेवलिचरमसमये जघन्या स्थित्युदीरणा । तस्याश्च जघन्यायाः कालो भिन्नमुहूर्तोऽन्तर्मुहूर्त्तमित्यर्थः । आयुषामप्युदीरणान्ते जघन्या स्थित्युदीरणा ॥४२॥
(उ०)-छद्मस्थक्षीणरागस्य ज्ञानावरणपश्चकदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिकाशेषायां
GADAINIOSCARRIGHTS

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212