Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 177
________________ CADDDDKwa एतच्च सामान्येनोक्तं ततोऽमुकस्यामुक उदीरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति-'आई'इत्यादि। आद्योः द्वयोः तन्वोः-शरीरयोरौदारिकवैक्रियरूपयोर्यथासंख्यं सूक्ष्मो वायुकायिकश्याल्पायुर्जघन्यानुभागोदीरकः । इह शरीरग्रहणेन बन्धनसंघाता अपि गृहीता द्रष्टव्याः । तत एतदुक्तं भवति-औदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयरूपस्यौदारिकषद्कस्याप्यपर्याप्तस्मैकेन्द्रियो वायुकायिको, वैक्रियपदकस्य च पर्याप्तो बादरो वायुकायिकोऽल्पायुर्जघन्यानुभागोदीरको भवति ॥७३॥ (उ०)--पुद्गल विपाकिनीनां सर्वासामपि भवादिसमये जघन्यानुभागोदीरणा । एतच्च सामान्यवचनम् । ततोऽमुकस्या अमुक उदोरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेवाह-'आई' इत्यादि । आद्ययोयोस्तन्वोरौदारिकवैक्रियरूपयोर्यथासंख्या | सूक्ष्मो वायुश्चाल्पायुर्जघन्यानुभागोदीरकः । इह शरीरग्रहणं बन्धनसङ्घातोपलक्षणं, तेनायमर्थः-औदारिकशरीरौदारिकसंघातौदारिक| बन्धनचतुष्टयरूपस्यौदारिकषद्कस्यापर्याप्तसूक्ष्मैकेन्द्रियो वायुकायिको, वैक्रियषद्कस्य च पर्याप्तबादरो वायुकायिकोऽल्पायुजघन्यानु-17 | भागोदीरक इति । उक्तं च-"उरलस्स सुहुमापजो वाऊ बायरपज्जत वेउब्वे' इति ॥७३।। बेइंदिय अप्पाउग निरय चिरठिई असणिणो वा वि। अगोवंगाणाहारगाइ जइणोऽप्पकालम्मि॥७॥ (०)-'बेइंदिय अप्पाउग णिरय चिरठीती असण्णिणो वावि अंगोवंगाणं'ति-जहासंखेणं एतेसिं दोण्ह वि, पढमसमए बेइंदिओ अप्पाउगो उरालियअंगोवंगस्स पढमसमए जहण्णाणुभागुदीरगो, 'णिरय चिरहिती अस-15 पणीणो'-असण्णिपंचिंदियो पुबुव्वलियं वेउब्वियअंगोवंगं बंधेत्तु अप्पद्धं णेरइगेसु अप्पणो चिरठितिगेसु उव १ पञ्चसंग्रह उदीरणाकरण गा. ७३ DOGGESEDiage

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212