Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 180
________________ कर्मप्रकृतिः SCERCH ॥१०॥ स्त्रीत्वनिर्देशः । शरीरग्रहणेन च बन्धनसंघाता अपि गृह्यन्ते । तत आहारकसप्तकस्य यतेराहारकशरीरमुत्पादयतः संक्लिष्टस्याल्पे कालेप्रथमसमय इत्यर्थः, जघन्यानुभागोदीरणा ॥७४।। अनुभागो(उ०)--द्वयोरङ्गोपाङ्गयोसैदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथाक्रममल्पायुर्वीन्द्रियस्तथाऽसंज्ञिभवादुद्धृत्य जातो नारकश्चिरस्थि- दीरणा तिको जघन्यानुभागोदीरको भवति । इहेयं भावना-द्वीन्द्रियोऽल्पायुसैदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुभागमुदीरयति। तथाऽसंज्ञिपश्चेन्द्रियः पूर्वोद्वलितवैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वस्थितियोग्यतानुसारेण चिरस्थितिको नैरयिको जातः, तस्यातिसंक्लिष्टस्य वैक्रियाङ्गोपाङ्गनाम्न उदयाद्यसमये वर्तमानस्य जघन्यानुभागोदीरणा । द्वीन्द्रियस्याल्पायुष्कत्वं नैरयिकस्य च चिरस्थितिकत्वं संक्लेशनिमित्तमिति संक्लेशव्यक्तये तथोपादानम् । तथा 'आहारगाए'त्ति स्त्रीत्वनिर्देशोऽयं सौत्रः, तत आहारकस्योपल| क्षणादाहारकसप्तकस्य यतेराहारकशरीरं कुर्वतः संक्लिष्टस्याल्पे काले-प्रथमे समये इत्यर्थः, जघन्यानुभागोदीरणा ॥७४॥ अमणो चउरंसुसभाण प्पाऊ सगचिरट्टिई सेसे । संघयणाण य मणुओ हुंडुवघायाणमवि सुहुमो ॥७५॥ 21 (चू०)-'अमणो चउरंसुसभाणप्पाऊत्ति-असणिपंचिंदियो समचउरंसवजरिसभणामाणं 'अप्पाऊ'त्ति जहपिणयाए पजत्तगणिवत्तीए उववण्णो पढमसमते तब्भवत्थो आहारगो संकिलिट्ठोजहण्णाणुभागुदीरगो। अप्पाउग्गहणं संकिलेसत्थं । 'सगचिरहिती सेसे'त्ति-सो चेव असग्णिपंचिंदियो अप्पणो उक्कोसठितीए वट्टमाणो सेसाणं हुंडवजाणं संठाणाणं पढमसमयतब्भवत्थो आहारगो सव्वविसुद्धो जहण्णाणुभागउदीरगो। 'संघय ॥९ ॥ णाण य मणुओं [सेसाणं]ति-सेसाणं संघयणाणं छेवट्टवजाणं चउण्हं मणुओ पुवकोडिआऊगो पढमसमयतम्भ

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212