Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 193
________________ क्षीणकषायस्य गुणितकमांशस्य स्वस्वोदीरणान्ते उत्कृष्टा प्रदेशोदीरणा, सा च साद्यधुवा, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादिर्धवोदीरणत्वात् , ध्रुवाध्रुवे प्राग्वत् । तथा तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणलक्षणानां त्रयस्त्रिंशत्प्रकृतीनां | गुणितकाशस्य सयोगिकेवलिनश्चरमसमये उत्कृष्टा प्रदेशोदीरणा, सा च सादिरध्रुवा च, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादि - वोदीरणत्वात् , ध्रुवाध्रुवे प्राग्वत् । आसां शेषविकल्पा जघन्याजघन्योत्कृष्टरूपा द्विविधा-साद्यधुवभेदात् । तथाहि-सर्वासामप्युक्तप्रकृतीनां मिथ्यादृष्टावतिसंक्लेशपरिणामे तत्प्रच्यवने च जघन्याजघन्ये परावृत्या प्राप्यत इति साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता। शेषाणां च दशोत्तरशतप्रकृतीनां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा अध्रुवोदीरगत्वादेव द्विविधाः सादयोऽध्रुवाश्चेति ॥८१॥ सादितअणादितपरूवणा भणिया। इदाणिं सामित्तं भण्णइ । तं दुविहं-उक्कोसपदेसउदीरणासामित्तं, जहण्णपदेसउदीरणासामित्तं च । तत्थ पुव्वं उक्कोसपदेसउदीरणासामित्तं भण्णइ- . अणुभागुदीरणाए जहण्णसामी पएसजिट्टाए । घाईणं अन्नयरो ओहीण विणोहिलंभेण ॥८॥ (चू०)-घातिकम्माणं सव्वेसिं अणुभागउदीरणम्मि जस्स जस्स जो जो जहण्णसामी भणितो सो चेव | उक्कोसपदेसउदीरणाए उक्कोससामी गुणियकम्मंसिगो य जाणियब्यो । णवरि 'अन्नयरों'त्ति-चउण्हं णाणावरणीयाणं तिण्हं दसणावरणीयाणं सुतकेवली वा इयरो वा सव्वे वि उक्कोसउदीरणासामी । मणपज्जवणाणा|वरणीयस्स विलद्धीसहिओ वा इयरो वा उक्कोसउदीरणासामी। ओहिनाणओहिदसणावरणीयाणं (जस्स)लंभो घणत्थि तस्स उक्कोसिया पदेसउदीरणा । लद्धिसहियस्स बहुया ओहिदुगावरणपदेसा खिज्जंतित्ति णेच्छि DROIDIORADIODOOS

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212