Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 199
________________ | प्रदेशोदीरणा ॥८॥ देवनिरयाउगाणं जहन्नजेटुट्टिई गुरुअसाए । इयराऊण वि अट्ठमवासे णेयोऽट्ठवासाऊ ॥४॥ (चू०)-'देव निरयाउगाणं जहण्णजेट्ठठिती गुरुअसाय'त्ति-देवनेरइयाउणं उक्कोसपदेसउदीरगो जहण्णठितीजेहठिती य जहासंखं गुरुअसायत्ति तिव्वेणं असातउदयेणं वट्टमाणो उक्कोसपदेसुदीरगो। किं भणियं होइ ? भण्णइ-देवाउगस्स देवो दसवाससहस्स ठितीतो उक्कोसए असातउदए वट्टमाणो उक्कोसपदेसउदीरगो, जहण्णठिती गुरुअसाउदयी लब्भतित्ति काउं जहण्णग्गहणं । णिरयाउगस्स णेरइओ तेत्तीससागरोवमठितीउ उक्कोस. असाउदए वहमाणो उक्कोसपदेसुदीरगो, असायं वेदमाणस्स बहुगा पदेसा सडं तित्ति असायगहणं, तं च जेट्टद्वितीए लब्भइ । 'इयराऊण वि अट्ठम वासे णेयो अट्टवासाऊ'-इयरायणं तिरियमणुयायूणं अट्ठमे वासे वट्टमाणो | अट्ठवरिसाणि जीवन्तो तिव्वअसाउदये वट्टमाणो तिरयायुगस्स तिरियो मणुयाउगस्स मणुओ उक्कोसपदे | सुदीरतो ॥८॥ (मलय०)-'देव'त्ति-देवनारकायुषोर्यथाक्रमं देवनारको जघन्योत्कृष्टस्थितिको गुरुदुःखोदये वर्तमानौ उत्कृष्टप्रदेशोदीरको वेदितव्यौ । एतदुक्तं भवति-देवो दशवर्षसहस्रायुःस्थितिको गुरुदुःखोदये वर्तमानो देवायुष उत्कृष्टप्रदेशोदीरकः । तथा नैरयिकस्त्रयस्त्रिंशत्सागरोपमायुःस्थितिको गुरुदुःखोदये वर्तमानो नरकायुष उत्कृष्टप्रदेशोदीरकः। प्रभूतं हि दुःखमनुभवन् प्रभूतान् पुद्गलान् परिशा| टयतीति तदुपादानम् । इतरायुषोः-तिर्यग्मनुष्यायुषोर्यथासंख्यं तिर्यअनुष्यो अष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुःखोदययुक्तौ उत्कृ ACOUSSEASO

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212