Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
कर्मप्रकृतिः
॥१०५॥
SORROPONSORDE
DOOR
जहन्निया पएसुदीरणा । सायावेयगस्स बहगा पोग्गला ण उदीरिजन्तित्ति काउं। भणितं उदीरणाकरणम् ॥
॥ इति कर्मप्रकृतिचूामुदीरणाकरणं समाप्तम् ॥ ४ (मलय०)-अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अवधिद्विकं [त्पाद
यतो बहवः पुद्गलाः परिक्षीणाः इत्यवधिलब्धिग्रहणम् । तथा चतुर्णामप्यायुषां स्वस्वभृमिकानुसारेणातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति । तत्र प्रथमस्य नरकायुषो दशवर्षसहस्रप्रमाणायां जघन्यस्थितौ वर्तमानो नैरयिकः । स हि शेषनारकापेक्षयाऽति
शयेन सुखी। शेषाणां च तिर्यमनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्खयोग्यतानुसारेण परमसुखिनो यथासंख्यं तिर्यमनुष्यYदेवा जघन्यपदेशोदीरणास्वामिनो वेदितव्याः ॥८९॥
॥ इत्याचार्य श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ॥ (उ०) अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी। अवधिद्विकोत्पत्तौ बहुपुद्गलपरिक्षय इत्यवधिलब्धिग्रहणम् । तथा चतुर्णामप्यायुषां स्वस्वभूमिकौचित्येनातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति, तत्र प्रथ-| | मस्य नरकायुषो जघन्यस्थितौ दशवर्षसहस्रप्रमाणायां वर्तमानो नैरयिकस्तथा, यतोऽसौ शेषनारकापेक्षयातिशयेन सुखी । शेषाणां तिर्यअनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्वौचित्येन परमसुखिनो यथाक्रमं तिर्यमनुष्यदेवाः तजघन्यप्रदेशोदीरणास्वामिनो ज्ञातव्याः ॥८९॥
॥ इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ।।
॥१०५॥
CG2

Page Navigation
1 ... 208 209 210 211 212