Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
WA2:AD
ष्टप्रदेशोदीरकौ भवतः ॥ ८४ ॥
॥१००॥
कर्मप्रकृतिः ( उ० ) – देवनारकायुषोर्यथाक्रमं देवनारकौ दशवर्षसहस्रत्रयस्त्रिंशत्सागरोपम लक्षणजघन्योत्कृष्ट स्थितिको गुरुदुःखोदये वर्तमानावुत्कृष्टप्रदेशोदीरको प्रभूतदुःखानुभवे प्रभूतायुः पुद्गलपरिशाट इति तदुपादानं, तन्मूलातिसंक्लेशसमर्थनाय च स्थितिव्यत्यासग्रहणम् । इतरायुषोः - तिर्यमनुष्यायुषोर्यथासंख्यं तिर्यमनुष्यावष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुः खोदय युक्तावुत्कृष्टप्रदेशोदीरकौ ॥ ८४ ॥ एगंततिरियजोग्ग। नियगविसिट्ठेसु तह अपज्जता । संमुच्छिममणुयंते तिरियगई देस विरयस्स ॥८५॥ ( च० ) - 'एगंततिरियजोग्गा णियगविसिट्ठेसु'त्ति- एगंततिरियजोग्गाणि जाणि तेसिं अप्पप्पणो विसिहेसु एगिंदियजातिबेइंदियजा तिते इंदियजातिचउरिंदियजाति आयवथावर सुहुमसाहारणमिति एते अट्ठ एगंततिरियजोग्गा । तत्थ एगिंदियथावराण बायरो सव्वविसुद्धो उक्कोसपदेसुदीरगो । आयावस्स खरबायरपुढविकाइयो सव्वविसुद्ध उक्कोसपदेसुदीरगो । सुहुमस्स सहुमो पत्तेओ पज्जत्तगो सञ्वविसुद्ध उक्कोस पदेसुदीरगो । विगलिंदिय साहारणाणं तण्णामगो पज्जत्तगो सव्वविसुद्ध उक्कोसपदेसुदीरगो । 'तह अपजत्ता समुच्छिममणुयंते 'ति । 'तह'त्ति विसुद्ध एव अप्पज्जत्तगणामाए संमुच्छिममणुयस्स अंतिमसमए वहमाणस्स सव्वविसुद्धरस उक्कोसपदेसुदीरणा । तिरियातो मणुओ विसुद्धयरोत्ति काउं । 'तिरियगती देसविरयस्स' त्ति-तिरिगगतिनामाते तिरिओ देसविरओ उक्कोसपदेसउदीरओ सव्वषिसुद्धोत्ति काउं ॥ ८५॥
( मलय ० ) - ' एगंत 'त्ति - एकान्तेन तिरश्वामेवोदयं प्रति या योग्याः प्रकृतयस्तासामेकेन्द्रियजातिद्वीन्द्रिय जातित्रीन्द्रिय जातिचतुरि
G
2022aa
प्रदेशोदीरणा
॥१००॥

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212