Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 197
________________ पतो विभाव्यते-अवधिज्ञानावरणवर्जानां चतुर्णा ज्ञानावरणानां चक्षुरचक्षुःकेवलदर्शनावरणानां क्षीणकषायस्य श्रुतकेवलिन इतरस्य वा | गुणितकमांशस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । अवधिज्ञानावरणावधिदर्शनावरणयोः पुनरवधिलब्धिरहितस्य है। क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । निद्राप्रचलयोरुपशान्तकषायस्य, प्रमत्तसंयतेऽप्रमत्तभावाभिमुखे स्त्यानिित्रकस्य, मिथ्यात्वानन्तानुवन्धिकषायाणामनन्तरसमये सम्यक्त्वं संयमसहितं प्रतिपत्तुकामस्य मिथ्यादृष्टेश्वरमसमये, सम्य-1) ग्मिथ्यात्वस्य सम्यक्त्वप्रतिपत्त्युपान्त्यसमये, अप्रत्याख्यानावरणकषायाणामविरतसम्यग्दृष्टेरनन्तरसमये देशविरतिं प्रतिपत्तुकामस्य, प्रत्याख्यानावरणकषायाणां देशविरतस्यानन्तरसमये संयमं प्रतिपत्तुकामस्य, संज्वलनक्रोधमानमायानां तत्तद्वेदकस्य स्वस्वोदयपर्यव-17 साने, वेदत्रयसंज्वलनलोभानां तत्तद्वेदकस्य समयाधिकावलिकाचरमसमये, क्षपकस्य हास्यादिषट्कस्यापूर्वकरणगुणस्थानकचरमसमये, 16 सर्वत्र गुणितकाशस्योत्कृष्टा प्रदेशोदीरणा वेदितव्या ॥८२॥ । (उ०)-कृता साद्यादिग्ररूपणा, अथ स्वामित्वमभिधेयम् । तच्चोत्कृष्टप्रदेशोदीरणास्वामित्वं, जघन्यप्रदेशोदीरणास्वामित्वं चेति द्विवि| धम् । तत्राद्यं तावदाह-घातिकर्मणां सर्वेषामप्यनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी प्रागुक्तः स स एवोत्कृष्टप्रदेशो दीरणास्वामी गुणितकांशो ज्ञातव्यः, नवरमन्यतर इति श्रुतकेवलीतरो वा,अवधिज्ञानावधिदर्शनावरणयोवधिलब्धिहीन उत्कृष्टप्रदेशो- दीरको भाव्यः । इदमतीव संक्षिप्तमिति वितत्य व्याख्यायते-अवधिज्ञानदर्शनावरणवर्जज्ञानावरणपश्चकदर्शनावरणवतुष्टयानां क्षीणकषायस्य श्रुतकेवलिन इतरस्य वा गुणितकाशस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । अवधिज्ञानदर्शनावरणयोः । पुनरवधिलब्धिरहितस्य तस्यैव तदा सा । निद्रामचलयोरुपशान्तकषायस्य, स्त्यानचित्रिकस्य प्रमत्तसंयतेऽप्रमत्तभावाभिमुखे, मिथ्या

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212