Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 196
________________ कर्मप्रकृतिः ॥९८॥ गुणितकम्मंसियस्स उवसंतकाले उक्कोसपदेसउदीरणा । श्रीणगिद्वितिगस्स पमत्तसंजओ से काले अपमन्तो होहित्ति तंमि पमत्तचरिमसमए उक्कोसिया पदेसउदीरणा । मिच्छत्त अनंताणुबन्धीणं से काले सम्मत्तं ससंजमं | पडिवज्जिहित्ति तम्मि मिच्छत्तचरिमसमए उक्कोसिया पदेसउदीरणा । सम्मामिच्छत्तस्स से काले सम्मत्तं पडिवज्जिहीत्ति तम्मि सम्मामिच्छत्तचरिमसमए उक्कोसिया पदेसुदीरणा । एवं अपञ्चक्खाणावरणीयाणं असंजय सम्मादिट्ठी से काले संजमं पडिवज्जिहित्ति तम्मि असंजयसम्मदिट्ठीचरिमसमए उदीरेति । पश्चक्खाणावरणीयाणं देसविरओ से काले संजमं पडिवज्जिहित्ति तम्मि देसविरयचरिमसमए उक्कोस पदेसुदीरणा। कोहसंजलणाए चरिमसमए वेयगो, एवं माणमायाणं अष्पष्पणो चरिमसमयवेयगो उक्कोसपदेसुदीरगो । लोभसंजलणाए समयाहियावलियचरिमसमयकसातो । वेयाणं तिण्हंपि अप्पष्पणो समयाहिया बलियचरिमसमयवेधगो । छण्हं णोकसायाणं अपुत्र्वकरणखवगो चरिमसमए वहमाणो सव्वविशुद्धो । अंतरायितपंचगस्स समयाहियावलियचरिमसमयछउमत्थो पगतीतो सव्वत्थ गुणियकम्मंसिगो भाणियव्वो । घातीणं भणिया ॥८२॥ (मलय ० ) - कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वमभिधातव्यम् । तच्च द्विधा - उत्कृष्ट प्रदेशोदीरणास्वामित्वं, जघन्य प्रदेशोदीरणाखामित्वं च । तत्र प्रथमत उत्कृष्टोदीरणाखामित्वमाह - 'अणुभाग' त्ति । घातिकर्मणां सर्वेषामपि अनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी प्राक् प्रतिपादितः स स एवोत्कृष्टप्रदेशोदीरणास्वामी गुणितकमांशो वेदितव्यः । नवरं 'अन्यतर' इति श्रुतकेवली इतरो वा । अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धिहीन उत्कृष्टप्रदेशोदीरकोऽवसेयः । अतीवेदं संक्षिप्तमुक्तमिति विशे प्रदेशो दीरणा ॥९८॥

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212