Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 182
________________ अनुभागो दीरणा सूक्ष्मैकेन्द्रियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुण्डोपघातनाम्नोर्जघन्यानुभागोदीरकः ॥७॥ कर्मप्रकृतिः • सेवदृस्स बिइंदिय वारसवासस्स मउयलहुगाणं । सन्नि विसुद्धाणाहारगस्स वीसा अइकिलिट्ठो ॥७६॥ ॥९॥ (चू०) 'सेवदृस्स बिइंदिय बारसवासस्स'त्ति-सेवहस्स बेइंदिउ बारसवासिगाए ठितीए उववण्णो आहारगो जहण्णाणुभागुदीरओ। 'महुयलहुगाणं सण्णि विसुद्धाणाहारगस्स'त्ति-मउगलहुगाणं सपिणस्स अणाहारगस्स तप्पाउग्गविसुद्धस्स जहणिया अणुभागुदीरणा। 'वीसा अइकिलिट्ठो'त्ति-तेजइगसत्तगं मउयलहुगवज्जं सुभवण्णेक्कारसगं अगुरुलहुगथिरसुभणिमेणमिति एतासिं वीसाए पगईणं सव्वसंकिलिट्ठो अंतरगतीए वहमाणो अणाहारतो मिच्छद्दिट्टी जहण्णाणुभागउदीरगो, सुभाए पगईणं सव्वसंकिलिट्ठो थोवं उदीरेत्तिति काउं॥७६॥ मलय०)-'सेवदृस्स'त्ति । द्वीन्द्रियस्य द्वादशवर्षायुषो द्वादशे वर्षे वर्तमानस्य सेवार्तसंहननसत्का जघन्यानुभागोदीरणा भवति । तथा मृदुलघुस्पर्शयोः संज्ञिपश्चेन्द्रियस्य स्वभूमिकानुसारेणातिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणा । तथा तैजससप्तकमृदुलघुवर्जशुभवर्णायेकादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनामतिसंक्लिष्टोऽपान्तरालगतौ वर्तमानोऽनाहारको मिथ्यादृष्टिजघन्यानुभागोदीरणास्वामी वेदितव्यः॥७६॥ (उ०)-दीन्द्रियस्य द्वादशवर्षायुषो द्वादशे वर्षे वर्तमानस्य सेवार्तसंहननसत्कजघन्योदीरणास्वामित्वम् । तथा मृदुलघुस्पर्शयोः संज्ञिपञ्चेन्द्रियस्य स्वभूमिकानुसारेणातिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणास्वामित्वम् । तथा तैजससप्तकमृदुलघुवर्जशुभवर्णायेकादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनामतिसंक्लिष्टोऽन्तरालगतौ वर्तमानोऽनाहारको मिथ्यादृष्टिर्जघन्यानुभागो FORIGIRCIROIGS ॥९ ॥

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212