Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
EDITORSADEGORICORG
| वत्थो आहारगो सव्वविसुद्धो जहण्णाणुभागुदीरतो। दिहाउग्गहणं विसुद्धिणिमित्तं । पंचिंदियतिरिएहिंतोमणु
या अप्पबला तेण मणुयग्गहणं । 'हुंडउवघायाण सुहुमोत्ति-हुंडउवघायाणं सुहुमो उक्कोसिए पज्जत्तगणिवहात्तीए पढमसमयोववण्णो आहारगो जहण्णाणुभागुदीरउ, दीहाउग्गहणं विसुद्धिणिमित्तं ॥७॥
___ (मलय०)-'अमणुत्ति-असंज्ञिपञ्चेन्द्रियोऽल्पायुरतिसंक्लिष्टः प्रथमसमयतद्भवस्थ आहारकः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननयोजघन्यमनुभागमुदीरयति, अल्पायुग्रहणं संक्लेशार्थम् । तथाऽसंज्ञिपश्चेन्द्रिय एवात्मीयायामायुरुत्कृष्टस्थितौ वर्तमान आहारको भवप्रथमसमये 'शेषे' इति अत्र षष्ठयर्थे सप्तमी, जातौ चैकवचनम्, ततोऽयमर्थः-शेषाणां हुण्डवर्जानां चतुर्णा संस्थानानां जघन्यमनुभागमुदीरयति । तथा शेषाणां संहननानां सेवार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य आहारकः स्वभवप्रथमसमये वर्तमानो जघन्यानुभागोदीरकः । इह दीर्घायुग्रहणं विशुद्ध्यर्थम् । तिर्यपञ्चेन्द्रियापेक्षया च प्रायो मनुष्या अल्पबला इति मनुष्योपादानम् । तथा | सूक्ष्मैकेन्द्रियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुण्डोपघातनाम्नोर्जघन्यानुभागोदीरकः ॥७५॥
(उ०)-अमना असंज्ञिपञ्चेन्द्रियोऽल्पायुरतिसंक्लिष्टः प्रथमसमयतद्भवस्थ आहारकः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननयोजघन्यानुभागोदीरकः । अल्पायुग्रहणं संक्लेशप्रतिपत्तये । तथाऽसंज्ञिपञ्चेन्द्रिय एव 'सगचिरठिई' त्ति-स्वायुरुत्कृष्टस्थितौ वर्तमानो भवप्रथमसमये, 'शेषे' अत्र षष्ठयर्थे सप्तमी, जातौ चैकवचनं, तदयमर्थः-शेषाणां हुण्डवर्जानां चतुर्णा संस्थानानां जघन्यमनुभागमुदीरयति । तथा शेषाणां संहननानां सेवार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य आहारकः स्वभवप्रथमसमये वर्तमानो जघन्यमनुभाग| मुदीरयति । इह दीर्घायुग्रहणं विशुद्धिप्रतिपत्तये तिर्यपश्चेन्द्रियापेक्षया च पायो मनुष्या अल्पवला इति मनुष्योपादानम् । तथा
FDOGODSODE

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212