Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 179
________________ हुडक- उप०- साधा० मध्य संहनन ४ र्णाम् सेवार्तस्य मृदु-लघ्वोः तै०७ - सुवर्णादि ९ अ गु०-स्थिर०-शुभ-नि र्माणानाम् (२०) दीर्घायुषः सूक्ष्माः भवाद्यसम्ये देहस्थाः पूर्व कोटद्यायुर्मनुष्याः द्वीन्द्रियाः दीर्घायुरन्ते तत्प्रायोग्यविशुद्धाः संशिपंचेन्द्रियाः [अना- जिननाम्नः हारका गत्यन्तराले] भवान्तरालवर्त्तिनः मिथ्यादृशः पराधातस्य आतप-उद्योतयोः कुवर्णादि७- अस्थिरअशुभानाम् [९] गुरु- कर्कशयोः ३४ उक्तशेषाणाम् शिघ्रपर्याप्ताल्पायुषोऽतिसंक्लिष्टसूक्ष्माः पर्याप्त्यन्यसमये देहपर्याप्त्याद्यसमये संक्लिष्टाः पृथ्वी कायिकाः आयोजिकाकरणादवग्समये तीर्थकराः १३ मान्ते मथिसंहारसमये सर्वशाः समुद्घातगताः मध्यमपरिणामाः तदुदयवन्तः सर्वेपि जीवाः वण्णो तस्स पढमसमए वट्टमाणस्स जहणियाणुभागुदीरणा । अंगोवंगस्स दीग्घा उग्गहणं संकिलिट्टो लभतित्ति काउं । 'आहारगाइ जणो अप्पकालंमित्ति आहारगसत्तगस्स थोवकालं विउच्वमाणस्स संकिलिट्टस्स पढमसमए जहणिया अणुभागुदीरणा ||१४|| (मलय ० ) – 'बेइंदिय'त्ति । द्वयोः 'अङ्गोपाङ्गयोः ' - औदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथासंख्यमल्पायु द्वीन्द्रियस्तथाऽसज्ञी सन् यो जातो नारकञ्चिरस्थितिकः स च जघन्यानुभागोदीरको भवति । इयमत्र भावना - द्वीन्द्रियोऽल्पायुरौदारिकाङ्गोपाङ्गनान उदयप्रथमसमये जघन्यमनुभागमुदीरयति । तथाऽसंज्ञिपञ्चेन्द्रियः पूर्वोद्वलितवैक्रियो वैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वभूमिकानुसारेण चिरस्थितिको नैरयिको जातस्तस्य वैक्रियाङ्गोपाङ्गनाम्न उदयप्रथमसमये वर्तमानस्य जघन्यानुभागोदीरणा । तथा आहारकस्य प्राकृतत्वादत्र

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212