Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 183
________________ DRORADAICCARIODCCC दीरणास्वामी ज्ञातव्यः ॥७६॥ पत्तेगमुरालसमं इयर हुंडेण तस्स परघाओ । अप्पाउस्त य आयावुजोयाणमवि तज्जोगो ॥७७॥ (चू०)-'पत्तेयमुरालसमंति-पत्तेयसरीरस्स जहा उरालियस्स । तं च सुहुमो जहणियाए पज्जत्तगणि|वत्तीए उववण्णो पढमसमए आहारतो जहण्णाणुभागुदीरगो। 'इयरं हुंडेण'त्ति-इयरं साहारणसरीरं तं हुंड|संठाणेण समं भणियं । 'तस्स पराघाओ अप्पाउस्स यत्ति-तस्स सुहमस्स जहणियाए पजत्तगणिवत्तीए उववण्णस्स पढमसमयपज्जत्तस्स संकिलिट्ठस्स पराघायणामाए जहणियाणुभागुदीरणा । 'आतावुज्जोवाणमवि तज्जोगों'त्ति-आतावुज्जोवाणं वायरो अप्पप्पणो प्पाउग्गाए जहणियाए पजत्तगणिवत्तीए उववण्णो सरीरपज्जत्तीए पज्जत्तो पढमसमए वद्दमाणो संकिलिट्ठो जहण्णाणुभागुदीरगो॥७॥ (मलय०)-पत्तेग'त्ति। प्रत्येकनाम औदारिकेण समं वक्तव्यं, औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियः प्रथमसमये वर्तमानो जघन्यानुभागोदीरको वेदितव्य इत्यर्थः। तथा हुण्डेन समानमितरत् साधारणनाम वक्तव्यम् , यथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नो जघन्यानुभागोदीरणा प्रागभिहिता तथा साधारणनाम्नोऽपि वक्तव्येत्यर्थः । तथा तस्य सूक्ष्मैकेन्द्रियस्य शीघ्रपर्याप्त स्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तचरमसमये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा। तथा आतपोद्योतनाम्नोस्तद्योग्यः पृथ्वी कायिकः शरीरपर्याप्या पर्याप्तःप्रथमसमये वर्तमानः संक्लिष्टो जघन्यानुभागोदीरकः ॥७॥ (उ०)-प्रत्येकनामौदारिकसमं वक्तव्यं, औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियःप्रथमसमये वर्तमानो जघन्यानुभागोदीरको

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212