Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
D
नन्तगुणविशुद्धः, ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणैवासां जघन्यानुभागोदीरणासंभवः । उक्तं च-"सम्मपडिवत्तिकाले कर्मप्रकृतिः| पंचण्ह वि संजमस्स चउचउसु" । तथा यः सम्यग्मिथ्यादृष्टिर्यदनन्तरसमये सम्यक्त्वमेव प्रतिपत्स्यते तस्य तत्समये सम्यग्मिथ्या-15 अनुभागो
स्वस्य जघन्यानुभागोदीरगा। सम्यग्मिथ्यादृष्टिस्तथाविधविशुद्ध्यभावात्सम्यक्त्वसंयमौ युगपन्न प्रतिपद्यते किंतु केवलं सम्यक्त्व- दीरणा ।।८८॥
मेवेति तदेव केवलमुक्तम् । तथा चतुर्णामायुषां निजनिजजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति, तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धात्तत्रैव जघन्यानुभाग इत्यतिसंक्लिष्टो जघन्यानुभागोदीरकः, नरकायुषस्तु विशुद्धिमहिना जघन्यस्थितिबन्धो जघन्यानुभागलाभोऽपि तत्रैवेत्यतिविशुद्धो जघन्यानुभागोदीरकः ॥७२॥ पोग्गलविवागियाणं भवाइसमये विसेसमवि चार्सि। आइतणूणं दोण्हं सुहुमो वाऊ य अप्पाऊ ॥७३॥
(चू)-'पोग्गलविवागिआणं भवाइसमए'त्ति । जे पोग्गलविवागिणो कम्मा तेसिं सव्वेसिं भवादिसमए सामण्णेणं जहण्णाणुभागुदीरणा । 'विसेसमवि चासिंति-विसेसमिति अमुकस्स अमुकं संभवति एवं विसेसं भणति-'आइतणूणं दोण्हं सुहुमो वायू य अप्पाउ'त्ति। आदितणूणंति-उरालियवेउब्वियाणं जहासंखेणं 'सुहुमो वायू य' उरालियछक्कगस्स अपज्जत्तगो सुहुमो वाउकाईओ, वेउब्वियछक्कगस्स पजत्तगो लद्धिए 'वायु' त्ति बायरवायू पढिओ न सुहुमो । 'अप्पाउत्ति-एते देवि अप्पायुगा पढमे समए वट्टमाणा संकिलिट्ठा जहण्णाणुभागउदीरगा, अप्पाउगस्स संकिलेस्सो भवइत्ति तेण अप्पाउग्गहणं ॥७३॥
॥८८॥ (मलय०)-'पोग्गल'त्ति-पुद्गलविपाकिन्यः प्रकृतयः, तासां सर्वासामपि भवादिसमये-भवप्रथमसमये जघन्यानुभागोदीरणा ।
CEGORSROADCASS
ECAD

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212