Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
हदDEODISHAD
न्तानुवन्धिचतुष्टयाप्रत्याख्यानप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा । अयमिह सम्प्रदायः-योऽनन्तरसमये सम्यक्त्वं संयमसहितं ग्रहीष्यति तस्य मिथ्यादृष्टेमिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोदीरणा । तथा योऽविरतसम्यग्दृष्टिरनन्तरसमये संयम प्रतिपत्स्यते तस्याप्रत्याख्यानकषायाणां जघन्यानुभागोदीरणा । यश्च देशविरतोऽनन्तरसमये संयम ग्रहीष्यति तस्य प्रत्याख्यानावरणकषायाणां जघन्यानुभागोदीरणा । मिथ्यादृष्टयपेक्षया हि अविरतसम्यग्दृष्टिरनन्तगुणविशुद्धस्ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणैव जघन्यानुभागोदीरणासंभवः । तथा 'सम्मत्तमेव मीसे' इति यः सम्यग्मिथ्यादृष्टिरनन्तरसमये सम्यक्त्वं प्रतिपत्स्यते, तस्य सम्यग्मिथ्यात्वस्य जघन्यानुभागोदीरणा । सम्यमिथ्यादृष्टियुगपत् सम्यक्त्वं संयमं च न प्रतिपद्यते तथाविशुद्धेरभावात् , किंतु केवलं सम्यक्त्वमेवेति कृत्वा तदेव केवलमुक्तम् । तथा चतुर्णामायुषामात्मीयात्मीयजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति । तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धो भवतीति कृत्वा जघन्यानुभागोऽपि तत्रैव लभ्यते । तथा नरकायुषो विशुद्धिवशाजघन्यः स्थितिबन्धः ततो जघन्यानुभागोऽपि नरकायुपस्तत्रैव लभ्यते । तथा च सति त्रयाणामायुषामतिसंक्लिष्टो जघन्यानुभागोदी रकः, नरकायुषस्त्वतिविशुद्ध इति ॥७२॥
(उ०)-से-अनन्तरे काले-द्वितीयसमये यः सम्यक्त्वं ससंयम ग्रहीष्यति तस्य त्रयोदशाना-मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा भवति । अत्रायं सम्प्रदाय:-योऽनन्तरसमये सम्यक्त्वसंयमौ युगपत्प्रतिपद्यते तस्य मिथ्यादृष्टेमिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोदीरणा, अविरतसम्यग्दृष्टिश्च सन् यः संयमं प्रतिपत्स्यते तस्याप्रत्याख्या| नकषायाणां, देशविरतश्च सन् यः संयमं प्रतिपत्स्यते तस्य प्रत्याख्यानावरणकषायागामिति । मिथ्यादृष्टयपेक्षया ह्यविरतसम्यग्दृष्टिर
Dasaco SSGGEST

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212