Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
भवति, सा च चतुर्गतिकानामन्यतमस्य वेदितव्या ॥७१॥ कर्मप्रकृतिः ६ से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं । सम्मत्तमेव मीसे आऊण जहन्नगठिईसु ॥७२॥ 19 अनुभागो
दीरणा ॥८७॥
(चू०)-से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं'ति । बितियसमए सम्मत्तं ससंजमं पडिवजिहित्ति तंभि काले मिच्छत्तअणंताणुबंधीणं मिच्छद्दिहिस्स जहपिणया अणुभागुदीरणा । अपचक्खाणावरणीयाणं असं| जयसम्मद्दिट्ठी बितियसमए संजमं पडिवजिहित्ति तंमि समए जहण्णाणुभागुदीरणा, पञ्चक्खाणावरणीयाणं संजयासंजओ बीतीयसमए संजमं पडिवज्जिहित्ति जहण्णाणुभागुदीरणा। से काले सम्मत्तं ससंजमं गेण्हतो तु तेरसगभिति वयणाओ मिच्छद्दिट्टिम्मि संभवतीति चेत्, तन्न, किं कारणं? भण्णइ-मिच्छदिट्ठीउ असंजयसम्महिट्टी अणंतगुणविसुद्धो, असंजयसम्मद्दिट्टीतो संजयासंजतो अणंतगुणविसुद्धोत्ति वयणातो। 'सम्मत्तमेव मिस्से'ति-सम्मामिच्छद्दिट्ठी वितीयसमये सम्मत्तं पडिवजिहित्ति तंमि समए (मीसस्स) जहण्णाणुभागुदीरतो। दो वि जुगवं ण पडिवज्जंति, मंदविसोहित्तातो । 'आउण जहन्नगठिइसुत्ति-चउण्हं आउगाणं अप्पप्पणो जहन्नगठितिम्मि वद्यमाणोजहण्णाणुभागउदीरतो, तिण्हं आउगाणं संकिलेस्सातो जहणतो ठितिबंधोत्ति तंमि | चेव जहण्णाणुभागोवि लम्भति, णिरयाउगस्स विसुद्धीतो जहण्णगहिती भवति तंमि चेव अणुभागो जहण्णो भवति, तेण तिण्हं संकिलेटो जहण्णाणुभागुदीरगो, णीरयाउगस्स विसुद्धोत्ति ॥७२॥
१२ ॥ ७॥ (मलय०)-'सेत्ति-अनन्तरे काले-द्वितीये समये यः सम्यक्त्वं 'ससंयम'-संयमसहितं ग्रहीष्यति तस्य त्रयोदशानां-मिथ्यात्वान

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212