Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
अनुभागो
कर्मप्रकृतिः ॥८६॥
दीरणा
HEROSES
भागोदीरणा ॥६९॥ खवणाएँ विग्घकेवलसंजलणाण य सनोकसायाणं । सयसयउदीरणंते निद्दापयलाणमुवसंते ॥७॥
(चू०)-खवणाए'त्ति-खवणाए अब्भुट्टियस्स, 'विग्यकेवलसंजलणाण य सनोकसायाणं सयसयउदीरणंते' त्ति-पंचविहअंतराइयकेवलणाणकेवलदसणावरण चउण्हं संजलणाणं णवण्हं णोकसायाणं एयासिं वीसाए पगईणं अप्पप्पणो उदीरणंते जहणिया अणुभागउदीरणा होति । कहं ? भण्णइ-अंतराइयाणं केवलदुगावरणाण य खीणकसायस्स उदीरणंते जहण्णाणुभागउदीरणा होइ, छण्हं नोकसायाणं अपुब्धकरणस्स चरिमसमते जहन्नानुभागुदीरणा होति, "णिद्दापयलाणं उवसंतेत्ति-णिद्दापयलाणं उवसंतमोहे जहण्णाणुभागउदीरणा, सव्वविसुद्धोत्ति काउं ॥७॥ ___ (मलय०)-'खवणाए'त्ति-क्षपणायोत्थितस्य पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणसंज्वलनचतुष्टयनवनोकषायरूपाणां विंशतिप्रकृतीनां स्वस्वोदीरणापर्यवसाने जघन्यानुभागोदीरणा । तत्र पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणानां क्षीणकषायस्य, | चतुर्णा तु संज्वलनानां त्रयाणां च वेदानां अनिवृत्तिवादरस्य स्वस्वोदीरणापर्यवसाने, षण्णां नोकषायाणामपूर्वकरणगुणस्थानकचरम
समये जघन्यानुभागोदीरणा । तथा निद्राप्रचलयोरुपशान्तमोहे जघन्यानुभागोदीरणा लभ्यते, तस्य सर्वविशुद्धत्वात् ॥७॥ | (उ०)-क्षपगायोस्थितस्यान्तरायपञ्चककेवलज्ञान केवलदर्शनावरणसंज्वलनचतुष्टयनोकषायनवकरूपाणां विंशतिप्रकृतीनां स्वकस्वको| दीरणान्ते जघन्यानुभागोदीरणा भवति । तत्रान्तरायपञ्चककेवलज्ञानकेवलदर्शनावरणानां क्षीगकषायस्य, संज्वलनानां वेदानां च
॥८६॥

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212