Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
कर्मप्रकृतिः
अनुभागोदीरणा
Vत्तरशतसंख्यानां शेषकर्मणामुत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानको रसः, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानकत्रिस्थानको द्विस्था२६ नकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणानामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनु- |त्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा । केवलज्ञानावरणकेवलदर्शनावरणनिद्रापञ्चकमिथ्यात्वद्वादशकषायाणामुत्कृष्टामनुत्कृष्टां वानु
भागोदीरणामधिकृत्य रसः सर्वघाती । सातासातवेदनीयायुश्चतुष्टयसकलनामप्रकृतिगोत्रविकानामुत्कृष्टामनुत्कृष्टां वोदीरणामधिकृत्य रसः | | सर्वघातिप्रतिभागः । तथा चतुणां संज्वलनानां नवानां नोकषायाणामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टांत्वधिकृत्य सर्वघाती देशघाती वा प्रतिपत्तव्यः । इदानीमशुभप्रकृतिविषये विशेषमाह-'मीसग इत्यादि । अपि च सम्यग्मिथ्यात्वं सम्यक्त्वं चानुभागोदीरणामधिकृत्य पापेषु-पापकर्मसु मध्येऽवगन्तव्यं, घातिस्वभावतया तयो रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतकन न्थेऽनुभागवन्धे शुभा अशुभाश्चोक्तास्तथाऽत्राप्यवगन्तव्याः। अथ कीदृशेऽनुभागसत्कर्मणि वर्तमान उत्कृष्टामनुभागोदीरणां करोति? उच्यते-'छट्ठाण इत्यादि । अनुभागसत्कर्मणः षट्स्थानपतितहीनादपि उत्कृष्टानुभागोदीरणा प्रवर्तते । एतदुक्तं भवति-यत्सर्वोत्कृष्टमनु| भागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संख्येयगुणहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽपि अनन्तानि स्पर्धकानि उत्कृष्टरसान्यद्यापि तिष्ठन्ति, | ततोऽनन्तभागेऽपि शेषे मूलानुभागसत्कर्मापेक्षयाऽनन्तगुणहीने उत्कृष्टानुभागोदीरणा लभ्यते, किं पुनरसंख्येयगुणहीनादावनुभागकर्मणीति ॥४७॥
(उ०)-मनःपर्यायज्ञानं शेषः कर्मभिः समं वेदितव्यम् । अयं भावः-यथा शेषकर्मणामनुभागोदीरणा चतुत्रिद्विस्थानकविषया प्रव
॥६॥

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212