Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
Draksh
तिक्तकटुरूक्षशी तास्थिराशुभान्तरा यपञ्च करू पागा मंजघन्यानु भागोदीरणाऽप्यनादिध्रुवा ध्रुवभेदेन त्रिधा । यत आसां स्वस्वोदीरणान्ते जघन्यानुभागोदीरणा, सा च साद्यध्रुवा, ततोऽन्या सर्वाप्यजघन्या, सा चानादिधुवोदीरणत्वात्, ध्रुवाधुवे प्राग्वत् । एतासामुक्तप्रक्रतीनां शेषविकल्पामृदुलघुविंशतीनां जघन्या जघन्योत्कृष्टा मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजघन्याः सादयोऽध्रुवाच भवन्ति । तथाहि - मृदुलघुविंशतीनां जघन्याजघन्ये अनुभागोदीरणे, कर्कशगुरुमिध्यात्वत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टे मिध्यादृष्ट पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे । उत्कृष्टा जघन्या च क्रमादुभयविषया प्रागेव भाविता । शेषाणामुक्तव्यतिरिक्तानां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजधन्यरूपा अध्रुवोदयत्वादेव साद्यध्रुवाः ||५६-५७||
भणिया सादिणादिपरूवणा, इयाणि उदीरणासामित्तं भण्णइ । सा दुविहा- उक्कोसिया, जहण्णिया य । तत्थ पुवं तावुक्कोसउदीरणासामित्तं भण्ण
दाणाइअचक्खूणं जिट्ठा आइम्मि हीणलद्धिस्स । सुहुमस्स चक्खुणो पुण तेइंदिय सव्वजते ॥ ५८॥
(०) - 'दाणादि 'त्ति | पंचण्डं अंतराइयाणं अचक्खुदंसणस्स य जेट्ठत्ति-उक्कस्सा अणुभागउदीरणा 'हीणलद्धिस्स सुहुमस्स त्ति - दाणाइलद्धिओ अचक्खुदंसणविण्णाणलद्धी य जस्स अच्चतहीणा तस्स सुहुमस्स 'आइम्मित्ति - पढमसमए वहमाणस्स एतेसिं छण्हं कम्माणं उक्कोसिया अणुभागउदीरणा भवइ । 'चक्खुणी पुण तेइंदियसव्वपज्जत्ते' - चक्खुदंसणावरणस्स उक्कोसिया अणुभागउदीरणा तेइंदियस्स सव्वाहिं पज्जत्तीहिं पज्जतस्स पज्जत्तिचरिमसमए होइ, जं लग्भमाणं न लब्भति तं वड्डेणं दोसेणं भवतित्ति काउं ॥ ५८॥

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212