Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
HOTOSDOGGYDROOM
(उ०)-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघाताहारकसप्तकानां सर्वसंख्यया त्रयोदशप्रकृतीनामाहारकशरीरी संयतः पर्याप्तः सर्वपर्याप्तिभिः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥ | उत्तरवेउविजई उज्जोवस्सायवस्स खरपुढवी । नियगगईणं भणिया तइए समए णुपुवीणं ॥६७॥
(चू०)-'उत्तरवेउव्विजई उज्जोवस्सत्ति-उत्तरवेउब्विए वट्टमाणो साहू सव्वाहिं पजत्तीहिं पजत्तो सव्वविसुद्धो उज्जोवनामाए उक्कोसाणुभागुदीरगो । 'आयवस्स खरपुढवित्ति-खरबायरपुढविकातितो उकोसठितिए वट्टमाणो सव्वाहिं पज्जत्तीहिं पज्जत्तो सव्वविसुद्धो आतवनामाए उकोसाणुभागुदीरतो। 'निययगतीणं भणिया ततिते समतेऽणुपुवीणं'ति-अप्पप्पणो गतीणं ततिअसमते वट्टमाणो अणुपुवीगं दोण्हं विसुद्धो, निरयतिरियाणुपुवीणं संकिलिट्ठो उक्कोसाणुभागुदीरतो भवति ॥६७॥
(मलय०)-'उत्तरत्ति-उत्तरवैक्रिये वर्तमानो यतिः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरणास्वामी। तथा खरपृथ्वीकायिको-चादरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरणास्वामी । तथा मनुष्यदेवानुपूर्योर्विशुद्धा नरकतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरका भवन्ति ॥६७॥
(उ०)-उत्तरवैक्रिये वर्तमानो यतिः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरगास्वामी । तथा खरपृथ्वीकायिक | उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरणास्वामी । तथा नरसुरानुपूर्योर्विशुद्धा

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212