Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 166
________________ C | संक्लिष्टः स्थावरनाम्नः स्थावरः, साधारगनाम्नः साधारणः, एकेन्द्रियजातेविपि उत्कृरानुभागोदीरणास्वामिनौ भवतः, बादरस्य महान् कर्मप्रकृतिः। संक्लेशो भवतीति कृत्वा तदुपादानम् ॥६५॥ अनुभागो(उ०)-दूस्वस्थितिकाः पर्याप्ताः खनामानो द्वीन्द्रियादिजातिपूक्ष्मनामकर्मपर्याप्तनिष्पन्न नामानो विकलेन्द्रियजातीनां सूक्ष्मनाम्न दीरणा ॥८३॥ |श्वोत्कृष्टानुभागोदीरकाः। द्वित्रिचतुरिन्द्रियाः सर्वजघन्यस्थितिकाः सर्वपर्याप्तिपर्याप्ताः सर्वसंक्लिटा द्वित्रिचतुरिन्द्रियजातिनाम्नां सूक्ष्माश्च | तादृशाः सूक्ष्मनाम्न उत्कृष्टानुभागोदीरका इति संमुखोऽर्थः । इस्वस्थितौ वर्तमानाः सर्वसंक्लिष्टा भवन्तीति कृत्वा तदुपादानम् । तथा स्थावरसाधारणकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादर एकेन्द्रियः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टस्तत्र स्थावरनाम्नः स्थावरः साधारणनाम्नः साधारण एकेन्द्रियजातेवप्युत्कृष्टानुभागोदीरणास्वामिनौ भवतः, बादरस्य महान् संक्लेशो भवतीति इह बादरोपादानम्॥५ आहारतणू पज्जत्तगो य चउरंसमउयलहुगाणं । पत्तेयखगइपरघायाहारतणूण य विसुद्धो ॥६६॥ (चू०)-'आहारतणू पज्जत्तग[स्स]'त्ति-आहारसंजतो आहारसरीरं उप्पाएतो सव्वाहिं पजत्तीहिं पज्जत्तगो | तस्स] 'चउरंसमउगलहुगाणं पत्तेगखगतिपराघायाहारतणूण य विसुद्धोत्ति-पढमसंठाणमउगलहुगपत्तेय सरीरपसत्थविहायगतिपराघायआहारसत्तगस्स य तेरसण्हं कंमाणं आहारसंजओ पजत्तो सव्वविसुद्धो उक्कोसाणुभागउदीरगो ॥६६॥ (मलय०)--'आहारतणु'त्ति-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघाताहारकसप्तकरूपागां त्रयोदशप्रकृतीना ॥८३॥ माहारकशरीरी संयतः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥ REEDSIKCARRORISISE

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212