Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
कर्मप्रकृतिः ॥८२॥
SDECG
अनुभागोदीरणा
लिट्ठो उक्कोसाणुभागउदीरगो॥३३॥
(मलय०)--'कक्खड' त्ति-कर्कशगुरुस्पर्शयोरादिवर्जानां च पश्चानां संहननानां स्त्रीपुरुषवेदयोराद्यन्तवर्जानां चतुर्णा संस्थानानां | तिर्यग्गतेश्च सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यक्संज्ञिपञ्चेन्द्रियोऽष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी ॥६॥ __ (उ०)-कर्कशगुरुस्पर्शयोः संहननानामादिवर्जानां पञ्चानां स्त्रीपुरुषवेदयोः संस्थानानामाद्यन्तवर्जानां चतुर्णा तिर्यङ्नाम्नश्च तिर्यग्गतेः सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यसंज्ञिपञ्चेन्द्रियोऽष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी ॥६३॥ मणुओरालियवज्जरिसहाण मणुओ तिपल्लपज्जत्तो। नियगठिई उक्कोसो पजत्तो आउगाणंपि॥६४॥
(चू०)-'मणूओरालिंयवज रिसभाण मणूओतिपल्लपज्जत्तोत्ति । मणुयगतिओरालियसत्तगवज रिसभनारायसंघयणस्स य एतेसिं णवण्हं कम्माणं 'मणुओ तिपलिउवमठितीउ सव्वाहिं पजत्तीहिं पज्जत्तगो सव्वविसुद्धो उकोसाणुभागुदीरगो। 'णियगठिती उक्कस्सो पज्जत्तो आउगाणंपित्ति-अप्पप्पणो उक्कोसे ठितीए वट्टमाणो सव्वा| हिं पजत्तीहिं पज्जत्तो तिण्हं आउगाणं सव्वविसुद्धोणिरयाउगस्स सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो॥६॥
(मलय०)-'मणु'त्ति-मनुष्यः पल्योपमत्रयायुःस्थितिकः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्धो मनुष्यगत्यौदारिकसप्तकवन|र्षभनाराचसंहननरूपाणां नवानां प्रकृतीनामुत्कृष्टानुभागोदीरगास्वामी । तथा सर्वोत्कृष्टस्वस्वस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः | पर्याप्तखयागामायुषां सर्वविशुद्धो, नारकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरको भवति ॥६॥ ___ (उ०)-मनुष्यस्विपल्यः पल्योपमत्रयप्रमाणायुष्का पर्याप्तः सर्वाभिः पर्याप्तिभिः सर्वविशुद्धो मनुष्यगत्यौदारिकसप्तकवज्रर्षभनाराच
SPASPASODcadiassa
G
॥८२॥
EDils

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212