Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
स्वामिनः
&:DOORDARODARA
उत्कृष्टानुभागोदीरणा स्वामिनः प्रकृतयः
प्रकृतयः
स्वामिनः विघ्नपञ्चकाभचक्षुषाम् सर्याल्पदानादिलब्धिकाःसूक्ष्माःप्रथमसमये ३ आयुषाम्
पर्याप्ताः स्वदीर्घस्थितिकाः सर्वविशुद्धाः चक्षुषः पर्याप्त्यन्त्यसमये पर्याप्तत्रीन्द्रियाः
तदुदयवन्तः निद्रापञ्चकस्य मध्यमपरिणामपर्याप्ताः
नारकायुषः
पर्यादीस्थितिका अतिसंक्लिष्टनारकाः नपुं०-अरति-शोक-भय- सर्वसंक्लिष्टदीर्घायुःपर्याप्तनारकाः
विकल ३-सूक्ष्माणाम् अल्पस्थितिकसंक्लिष्टपर्याप्ताःतदुदयवन्तः कुत्सा अमातानाम् (६)
स्था०-साधा-पके०-नाम् अल्पस्थितिकपर्याप्तबादरैकेन्द्रियाः सर्वसं. पंच-सादि३ सात सुस्वर सर्वविशुद्धदीर्घायुःपर्याप्तदेवाः
समच०-मृ०-लघु०-प्रत्ये० पर्याप्तविशुद्धाहारकदेहिनः देवग.वै.७-उच्छ्वासानां१५
सुखग-परा०-आहा०-७ सम्यक्त्व-मिश्रयोः सर्वसंक्लिष्टाः मिथ्यात्वोन्मुखाः कानाम् (१३) हास्य-रत्योः पर्याप्तसहस्रारसुराः
उद्योतस्य
उत्तरक्रिया:पर्याप्ताःसंयता विशद्धाः नरकग हुंडक-उपघात-कु- सर्वसंक्लिष्टदीर्घायुःपर्याप्तनारकाः
आतपस्य
सर्वविशुद्धपर्या दीर्घायुः खरपृथ्वीकायाः खग-नीचैः-दुर्भगादि
नरानुपूर्वीसुरानुपूयोः गत्यन्तराले तृतीयसमये विशुद्धाःस्वोदयवन्तः | चतुष्कानाम् (९)
नरकानुपूर्वीतिगानुपूर्योः
र संक्लिष्टाः ... " अपर्याप्तस्य सर्वसंक्लिटा अपर्याप्तनराः
ते०७-सुणादि९-अगु०- सयोगिकेवलिनः (स्वसर्वापवर्तने) कर्क-गुरु-कुसंह०५- अष्टमे वर्षे वर्तमाना अष्टवर्षायःसर्वसं-|स्थिर-शुभ सुभग-आदेयस्त्री-पु०-मध्यसंस्था० क्लिष्टतिर्यक्संक्षिपंचेन्द्रियाः
यशः-निर्माण-उच्चैः४-तिर्यग्गतीनाम् (१४)
जिननाम्नाम् (२५) नृगति-औदा०७-वज्रर्ष सर्वविशुद्धदीर्घायुः[३पल्यायुःपर्या नराः | अवधिद्विकस्य । अनवधिलब्धिकाः मानाम् (९)
| ३१ उक्तशेषाणाम् सर्वसंक्लिष्टाःपर्याप्ताःचातुर्गतिकाःमिथ्यादशः
HDGOSSINGERODE

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212